The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 19


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 19

यत सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु |
तन नः पुनान आ भर ||
युवं हि सथः सवर्पती इन्द्रश्च सोम गोपती |
ईशानापिप्यतं धियः ||
वर्षा पुनान आयुषु सतनयन्नधि बर्हिषि |
हरिः सन योनिमासदत ||
अवावशन्त धीतयो वर्षभस्याधि रेतसि |
सूनोर्वत्सस्यमातरः ||
कुविद वर्षण्यन्तीभ्यः पुनानो गर्भमादधत |
याः शुक्रं दुहते पयः ||
उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु |
पवमानविदा रयिम ||
नि शत्रोः सोम वर्ष्ण्यं नि शुष्मं नि वयस्तिर |
दूरेवा सतो अन्ति वा ||

yat soma citramukthyaṃ divyaṃ pārthivaṃ vasu |
tan naḥ punāna ā bhara ||
yuvaṃ hi sthaḥ svarpatī indraśca soma ghopatī |
īśānāpipyataṃ dhiyaḥ ||
vṛṣā punāna āyuṣu stanayannadhi barhiṣi |
hariḥ san yonimāsadat ||
avāvaśanta dhītayo vṛṣabhasyādhi retasi |
sūnorigvedaatsasyamātaraḥ ||
kuvid vṛṣaṇyantībhyaḥ punāno gharbhamādadhat |
yāḥ śukraṃ duhate payaḥ ||
upa śikṣāpatasthuṣo bhiyasamā dhehi śatruṣu |
pavamānavidā rayim ||
ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayastira |
dūrevā sato anti vā ||


Next: Hymn 20