The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 13


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 13

सोमः पुनानो अर्षति सहस्रधारो अत्यविः |
वायोरिन्द्रस्यनिष्क्र्तम ||
पवमानमवस्यवो विप्रमभि पर गायत |
सुष्वाणं देववीतये ||
पवन्ते वाजसातये सोमाः सहस्रपाजसः |
गर्णाना देववीतये ||
उत नो वाजसातये पवस्व बर्हतीरिषः |
दयुमदिन्दो सुवीर्यम ||
ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम |
सुवाना देवास इन्दवः ||
अत्या हियाना न हेत्र्भिरस्र्ग्रं वाजसातये |
वि वारमव्यमाशवः ||
वाश्रा अर्षन्तीन्दवो.अभि वत्सं न धेनवः |
दधन्विरेगभस्त्योः ||
जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत |
विश्वा अप दविषो जहि ||
अपघ्नन्तो अराव्णः पवमानाः सवर्द्र्शः |
योनाव रतस्य सीदत ||

somaḥ punāno arṣati sahasradhāro atyaviḥ |
vāyorindrasyaniṣkṛtam ||
pavamānamavasyavo vipramabhi pra ghāyata |
suṣvāṇaṃ devavītaye ||
pavante vājasātaye somāḥ sahasrapājasaḥ |
ghṛṇānā devavītaye ||
uta no vājasātaye pavasva bṛhatīriṣaḥ |
dyumadindo suvīryam ||
te naḥ sahasriṇaṃ rayiṃ pavantāmā suvīryam |
suvānā devāsa indavaḥ ||
atyā hiyānā na hetṛbhirasṛghraṃ vājasātaye |
vi vāramavyamāśavaḥ ||
vāśrā arṣantīndavo.abhi vatsaṃ na dhenavaḥ |
dadhanvireghabhastyoḥ ||
juṣṭa indrāya matsaraḥ pavamāna kanikradat |
viśvā apa dviṣo jahi ||
apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ |
yonāv ṛtasya sīdata ||


Next: Hymn 14