The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 99


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 99

तवामिदा हयो नरो.अपीप्यन वज्रिन भूर्णयः |
स इन्द्र सतोमवाहसामिह शरुध्युप सवसरमा गहि ||
मत्स्वा सुशिप्र हरिवस्तदीमहे तवे आ भूषन्ति वेधसः |
तव शरवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः ||
शरायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत |
वसूनि जाते जनमान ओजसा परति भागं न दीधिम ||
अनर्शरातिं वसुदामुप सतुहि भद्रा इन्द्रस्य रातयः |
सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन ||
तवमिन्द्र परतूर्तिष्वभि विश्वा असि सप्र्धः |
अशस्तिहा जनिता विश्वतूरसि तवं तूर्य तरुष्यतः ||
अनु ते शुष्मं तुरयन्तमीयतुः कषोणी शिशुं न मातरा |
विश्वास्ते सप्र्धः शनथयन्त मन्यवे वर्त्रं यदिन्द्रतूर्वसि ||
इत ऊती वो अजरं परहेतारमप्रहितम |
आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्याव्र्धम ||
इष्कर्तारमनिष्क्र्तं सहस्क्र्तं शतमूतिं शतक्रतुम |
समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम ||

tvāmidā hyo naro.apīpyan vajrin bhūrṇayaḥ |
sa indra stomavāhasāmiha śrudhyupa svasaramā ghahi ||
matsvā suśipra harivastadīmahe tve ā bhūṣanti vedhasaḥ |
tava śravāṃsyupamānyukthyā suteṣvindra ghirigvedaaṇaḥ ||
śrāyanta iva sūryaṃ viśvedindrasya bhakṣata |
vasūni jāte janamāna ojasā prati bhāghaṃ na dīdhima ||
anarśarātiṃ vasudāmupa stuhi bhadrā indrasya rātayaḥ |
so asya kāmaṃ vidhato na roṣati mano dānāya codayan ||
tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ |
aśastihā janitā viśvatūrasi tvaṃ tūrya taruṣyataḥ ||
anu te śuṣmaṃ turayantamīyatuḥ kṣoṇī śiśuṃ na mātarā |
viśvāste spṛdhaḥ śnathayanta manyave vṛtraṃ yadindratūrigvedaasi ||
ita ūtī vo ajaraṃ prahetāramaprahitam |
āśuṃ jetāraṃ hetāraṃ rathītamamatūrtaṃ tughryāvṛdham ||
iṣkartāramaniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum |
samānamindramavase havāmahe vasavānaṃ vasūjuvam ||


Next: Hymn 100