The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 90


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 90

आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु |
उप बरह्माणि सवनानि वर्त्रहा परमज्या रचीषमः ||
तवं दाता परथमो राधसामस्यसि सत्य ईशानक्र्त |
तुविद्युम्नस्य युज्या वर्णीमहे पुत्रस्य शवसो महः ||
बरह्मा त इन्द्र गिर्वणः करियन्ते अनतिद्भुता |
इमा जुषस्वहर्यश्व योजनेन्द्र या ते अमन्महि ||
तवं हि सत्यो मघवन्ननानतो वर्त्रा भूरि नय्र्ञ्जसे |
सत्वं शविष्ठ वज्रहस्त दाशुषे.अर्वाञ्चं रयिमा कर्धि ||
तवमिन्द्र यशा अस्य रजीषी शवसस पते |
तवं वर्त्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीध्र्ता ||
तमु तवा नूनमसुर परचेतसं राधो भागमिवेमहे |
महीव कर्त्तिः शरणा त इन्द्र पर ते सुम्ना नो अश्नवन ||

ā no viśvāsu havya indraḥ samatsu bhūṣatu |
upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ ||
tvaṃ dātā prathamo rādhasāmasyasi satya īśānakṛt |
tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ ||
brahmā ta indra ghirigvedaaṇaḥ kriyante anatidbhutā |
imā juṣasvaharyaśva yojanendra yā te amanmahi ||
tvaṃ hi satyo maghavannanānato vṛtrā bhūri nyṛñjase |
satvaṃ śaviṣṭha vajrahasta dāśuṣe.arigvedaāñcaṃ rayimā kṛdhi ||
tvamindra yaśā asy ṛjīṣī śavasas pate |
tvaṃ vṛtrāṇi haṃsyapratīnyeka idanuttā carṣaṇīdhṛtā ||
tamu tvā nūnamasura pracetasaṃ rādho bhāghamivemahe |
mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan ||


Next: Hymn 91