The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 84


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 84

परेष्ठं वो अतिथिं सतुषे मित्रमिव परियम |
अग्निं रथं न वेद्यम ||
कविमिव परचेतसं यं देवासो अध दविता |
नि मर्त्येष्वादधुः ||
तवं यविष्ठ दाशुषो नॄन पाहि शर्णुधी गिरः |
रक्षा तोकमुत तमना ||
कया ते अग्ने अङगिर ऊर्जो नपादुपस्तुतिम |
वराय देव मन्यवे ||
दाशेम कस्य मनसा यज्ञस्य सहसो यहो |
कदु वोच इदंनमः ||
अधा तवं हि नस करो विश्वा अस्मभ्यं सुक्षितीः |
वाजद्रविणसो गिरः ||
कस्य नूनं परीणसो धियो जिन्वसि दम्पते |
गोषाता यस्यते गिरः ||
तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु |
सवेषु कषयेषुवाजिनम ||
कषेति कषेमेभिः साधुभिर्नकिर्यं घनन्ति हन्ति यः |
अग्ने सुवीर एधते ||

preṣṭhaṃ vo atithiṃ stuṣe mitramiva priyam |
aghniṃ rathaṃ na vedyam ||
kavimiva pracetasaṃ yaṃ devāso adha dvitā |
ni martyeṣvādadhuḥ ||
tvaṃ yaviṣṭha dāśuṣo nṝn pāhi śṛṇudhī ghiraḥ |
rakṣā tokamuta tmanā ||
kayā te aghne aṅghira ūrjo napādupastutim |
varāya deva manyave ||
dāśema kasya manasā yajñasya sahaso yaho |
kadu voca idaṃnamaḥ ||
adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ |
vājadraviṇaso ghiraḥ ||
kasya nūnaṃ parīṇaso dhiyo jinvasi dampate |
ghoṣātā yasyate ghiraḥ ||
taṃ marjayanta sukratuṃ puroyāvānamājiṣu |
sveṣu kṣayeṣuvājinam ||
kṣeti kṣemebhiḥ sādhubhirnakiryaṃ ghnanti hanti yaḥ |
aghne suvīra edhate ||


Next: Hymn 85