The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 82


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 82

आ पर दरव परावतो.अर्वावतश्च वर्त्रहन |
मध्वः परतिप्रभर्मणि ||
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः |
पिबा दध्र्ग यथोचिषे ||
इषा मन्दस्वादु ते.अरं वराय मन्यवे |
भुवत त इन्द्र शं हर्दे ||
आ तवशत्रवा गहि नयुक्थानि च हूयसे |
उपमे रोचने दिवः ||
तुभ्यायमद्रिभिः सुतो गोभिः शरीतो मदाय कम |
पर सोम इन्द्र हूयते ||
इन्द्र शरुधि सु मे हवमस्मे सुतस्य गोमतः |
वि पीतिन्त्र्प्तिमश्नुहि ||
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः |
पिबेदस्य तवमीशिषे ||
यो अप्सु चन्द्रमा इव सोमश्चमूषु दद्र्शे |
पिबेदस्य तवमीशिषे ||
यं ते शयेनः पदाभरत तिरो रजांस्यस्प्र्तम |
पिबेदस्य तवमीशिषे ||

ā pra drava parāvato.arigvedaāvataśca vṛtrahan |
madhvaḥ pratiprabharmaṇi ||
tīvrāḥ somāsa ā ghahi sutāso mādayiṣṇavaḥ |
pibā dadhṛgh yathociṣe ||
iṣā mandasvādu te.araṃ varāya manyave |
bhuvat ta indra śaṃ hṛde ||
ā tvaśatravā ghahi nyukthāni ca hūyase |
upame rocane divaḥ ||
tubhyāyamadribhiḥ suto ghobhiḥ śrīto madāya kam |
pra soma indra hūyate ||
indra śrudhi su me havamasme sutasya ghomataḥ |
vi pītintṛptimaśnuhi ||
ya indra camaseṣvā somaścamūṣu te sutaḥ |
pibedasya tvamīśiṣe ||
yo apsu candramā iva somaścamūṣu dadṛśe |
pibedasya tvamīśiṣe ||
yaṃ te śyenaḥ padābharat tiro rajāṃsyaspṛtam |
pibedasya tvamīśiṣe ||


Next: Hymn 83