The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 71


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 71

तवं नो अग्ने महोभिः पाहि विश्वस्या अरातेः |
उत दविषो मर्त्यस्य ||
नहि मन्युः पौरुषेय ईशे हि वः परियजात |
तवम इद असि कषपावान ||
स नो विश्वेभिर देवेभिर ऊर्जो नपाद भद्रशोचे |
रयिं देहि विश्ववारम ||
न तम अग्ने अरातयो मर्तं युवन्त रायः |
यं तरायसे दाश्वांसम ||
यं तवं विप्र मेधसाताव अग्ने हिनोषि धनाय |
स तवोती गोषु गन्ता ||
तवं रयिम पुरुवीरम अग्ने दाशुषे मर्ताय |
पर णो नय वस्यो अछ ||
उरुष्या णो मा परा दा अघायते जातवेदः |
दुराध्ये मर्ताय ||
अग्ने माकिष टे देवस्य रातिम अदेवो युयोत |
तवम ईशिषे वसूनाम ||
स नो वस्व उप मास्य ऊर्जो नपान माहिनस्य |
सखे वसो जरित्र्भ्यः ||
अछा नः शीरशोचिषं गिरो यन्तु दर्शतम |
अछा यज्ञासो नमसा पुरूवसुम पुरुप्रशस्तम ऊतये ||
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम |
दविता यो भूद अम्र्तो मर्त्येष्व आ होता मन्द्रतमो विशि ||
अग्निं वो देवयज्ययाग्निम परयत्य अध्वरे |
अग्निं धीषु परथमम अग्निम अर्वत्य अग्निं कषैत्राय साधसे ||
अग्निर इषां सख्ये ददातु न ईशे यो वार्याणाम |
अग्निं तोके तनये शश्वद ईमहे वसुं सन्तं तनूपाम ||
अग्निम ईळिष्वावसे गाथाभिः शीरशोचिषम |
अग्निं राये पुरुमीळ्ह शरुतं नरो ऽगनिं सुदीतये छर्दिः ||
अग्निं दवेषो योतवै नो गर्णीमस्य अग्निं शं योश च दातवे |
विश्वासु विक्ष्व अवितेव हव्यो भुवद वस्तुर रषूणाम ||

tvaṃ no aghne mahobhiḥ pāhi viśvasyā arāteḥ |
uta dviṣo martyasya ||
nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta |
tvam id asi kṣapāvān ||
sa no viśvebhir devebhir ūrjo napād bhadraśoce |
rayiṃ dehi viśvavāram ||
na tam aghne arātayo martaṃ yuvanta rāyaḥ |
yaṃ trāyase dāśvāṃsam ||
yaṃ tvaṃ vipra medhasātāv aghne hinoṣi dhanāya |
sa tavotī ghoṣu ghantā ||
tvaṃ rayim puruvīram aghne dāśuṣe martāya |
pra ṇo naya vasyo acha ||
uruṣyā ṇo mā parā dā aghāyate jātavedaḥ |
durādhye martāya ||
aghne mākiṣ ṭe devasya rātim adevo yuyota |
tvam īśiṣe vasūnām ||
sa no vasva upa māsy ūrjo napān māhinasya |
sakhe vaso jaritṛbhyaḥ ||
achā naḥ śīraśociṣaṃ ghiro yantu darśatam |
achā yajñāso namasā purūvasum purupraśastam ūtaye ||
aghniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām |
dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi ||
aghniṃ vo devayajyayāghnim prayaty adhvare |
aghniṃ dhīṣu prathamam aghnim arigvedaaty aghniṃ kṣaitrāya sādhase ||
aghnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām |
aghniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām ||
aghnim īḷiṣvāvase ghāthābhiḥ śīraśociṣam |
aghniṃ rāye purumīḷha śrutaṃ naro 'ghniṃ sudītaye chardiḥ ||
aghniṃ dveṣo yotavai no ghṛṇīmasy aghniṃ śaṃ yoś ca dātave |
viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām ||


Next: Hymn 72