The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 65


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 65

यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः |
आ याहि तूयमाशुभिः ||
यद वा परस्रवणे दिवो मादयासे सवर्णरे |
यद वा समुद्रेन्धसः ||
आ तवा गीर्भिर्महामुरुं हुवे गामिव भोजसे |
इन्द्र सोमस्य पीतये ||
आ त इन्द्र महिमानं हरयो देव ते महः |
रथे वहन्तु बिभ्रतः ||
इन्द्र गर्णीष उ सतुषे महानुग्र ईशानक्र्त |
एहि नः सुतं पिब ||
सुतावन्तस्त्वा वयं परयस्वन्तो हवामहे |
इदं नो बर्हिरासदे ||
यच्चिद धि शश्वतामसीन्द्र साधारणस्त्वम |
तं तवा वयं हवामहे ||
इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः |
जुषाण इन्द्र तत पिब ||
विश्वानर्यो विपश्चितो.अति खयस्तूयमा गहि |
अस्मे धेहिश्रवो बर्हत ||
दाता मे पर्षतीनां राजा हिरण्यवीनाम |
मा देवा मघवा रिषत ||
सहस्रे पर्षतीनामधि शचन्द्रं बर्हत पर्थु |
शुक्रं हिरण्यमा ददे ||
नपातो दुर्गहस्य मे सहस्रेण सुराधसः |
शरवो देवेष्वक्रत ||

yadindra prāghapāghudaṃ nyagh vā hūyase nṛbhiḥ |
ā yāhi tūyamāśubhiḥ ||
yad vā prasravaṇe divo mādayāse svarṇare |
yad vā samudreandhasaḥ ||
ā tvā ghīrbhirmahāmuruṃ huve ghāmiva bhojase |
indra somasya pītaye ||
ā ta indra mahimānaṃ harayo deva te mahaḥ |
rathe vahantu bibhrataḥ ||
indra ghṛṇīṣa u stuṣe mahānughra īśānakṛt |
ehi naḥ sutaṃ piba ||
sutāvantastvā vayaṃ prayasvanto havāmahe |
idaṃ no barhirāsade ||
yaccid dhi śaśvatāmasīndra sādhāraṇastvam |
taṃ tvā vayaṃ havāmahe ||
idaṃ te somyaṃ madhvadhukṣannadribhirnaraḥ |
juṣāṇa indra tat piba ||
viśvānaryo vipaścito.ati khyastūyamā ghahi |
asme dhehiśravo bṛhat ||
dātā me pṛṣatīnāṃ rājā hiraṇyavīnām |
mā devā maghavā riṣat ||
sahasre pṛṣatīnāmadhi ścandraṃ bṛhat pṛthu |
śukraṃ hiraṇyamā dade ||
napāto durghahasya me sahasreṇa surādhasaḥ |
śravo deveṣvakrata ||


Next: Hymn 66