The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 56


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 56

परति ते दस्यवे वर्क राधो अदर्श्यह्रयम |
दयौर्न परथिना शवः ||
दश मह्यं पौतक्रतः सहस्रा दस्यवे वर्कः |
नित्याद रायो अमंहत ||
शतं मे गर्दभानां शतमूर्णावतीनाम |
शतं दासानति सरजः ||
तत्रो अपि पराणीयत पूतक्रतायै वयक्ता |
अश्वानामिन न यूथ्याम ||
अचेत्यग्निश्चिकितुर्हव्यवाट स सुमद्रथः |
अग्निः शुक्रेण शोचिषा बर्हत सूरो अरोचत दिवि सूर्यो अरोचत ||

prati te dasyave vṛka rādho adarśyahrayam |
dyaurna prathinā śavaḥ ||
daśa mahyaṃ pautakrataḥ sahasrā dasyave vṛkaḥ |
nityād rāyo amaṃhata ||
śataṃ me ghardabhānāṃ śatamūrṇāvatīnām |
śataṃ dāsānati srajaḥ ||
tatro api prāṇīyata pūtakratāyai vyaktā |
aśvānāmin na yūthyām ||
acetyaghniścikiturhavyavāṭ sa sumadrathaḥ |
aghniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata ||


Next: Hymn 57