The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 55


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 55

भूरीदिन्द्रस्य वीर्यं वयख्यमभ्यायति |
राधस्ते दस्यवे वर्क ||
शतं शवेतास उक्षणो दिवि तारो न रोचन्ते |
मह्ना दिवं न तस्तभुः ||
शतं वेणूञ्छतं शुनः शतं चर्माणि मलातानि |
शतं मे बल्बजस्तुका अरुषीणां चतुःशतम ||
सुदेवाः सथ काण्वायना वयो-वयो विचरन्तः |
अश्वासो नचङकरमत ||
आदित साप्तस्य चर्किरन्नानूनस्य महि शरवः |
शयावीरतिध्वसन पथश्चक्षुषा चन संनशे ||

bhūrīdindrasya vīryaṃ vyakhyamabhyāyati |
rādhaste dasyave vṛka ||
śataṃ śvetāsa ukṣaṇo divi tāro na rocante |
mahnā divaṃ na tastabhuḥ ||
śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni |
śataṃ me balbajastukā aruṣīṇāṃ catuḥśatam ||
sudevāḥ stha kāṇvāyanā vayo-vayo vicarantaḥ |
aśvāso nacaṅkramata ||
ādit sāptasya carkirannānūnasya mahi śravaḥ |
śyāvīratidhvasan pathaścakṣuṣā cana saṃnaśe ||


Next: Hymn 56