The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 39


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 39

अग्निमस्तोष्य रग्मियमग्निमीळा यजध्यै |
अग्निर्देवाननक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे ||
नयग्ने नव्यसा वचस्तनूषु शंसमेषाम |
नयराती रराव्णां विश्वा अर्यो अरातीरितो युछन्त्वामुरो नभन्तामन्यके समे ||
अग्ने मन्मानि तुभ्यं कं घर्तं न जुह्व आसनि |
स देवेषु पर चिकिद्धि तवं हयसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे ||
तत-तदग्निर्वयो दधे यथा-यथा कर्पण्यति |
ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे ||
स चिकेत सहीयसाग्निश्चित्रेण कर्मणा |
स होता शश्वतीनां दक्षिणाभिरभीव्र्त इनोति च परतीव्यं नभन्तामन्यके समे ||
अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम |
अग्निःस दरविणोदा अग्निर्द्वारा वयूर्णुते सवाहुतो नवीयसा नभन्तामन्यके समे ||
अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा |
स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे ||
यो अग्निः सप्तमानुषः शरितो विश्वेषु सिन्धुषु |
तमागन्म तरिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तां अन्यके समे ||
अग्निस्त्रीणि तरिधातून्या कषेति विदथा कविः स तरीन्रेकादशानिह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्क्र्तो नभन्तामन्यके समे ||
तवं नो अग्न आयुषु तवं देवेषु पूर्व्य वस्व एक इरज्यसि |
तवामापः परिस्रुतः परि यन्ति सवसेतवो नभन्तामन्यके समे ||

aghnimastoṣy ṛghmiyamaghnimīḷā yajadhyai |
aghnirdevānanaktu na ubhe hi vidathe kavirantaścarati dūtyaṃ nabhantāmanyake same ||
nyaghne navyasā vacastanūṣu śaṃsameṣām |
nyarātī rarāvṇāṃ viśvā aryo arātīrito yuchantvāmuro nabhantāmanyake same ||
aghne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani |
sa deveṣu pra cikiddhi tvaṃ hyasi pūrigvedayaḥ śivo dūto vivasvato nabhantāmanyake same ||
tat-tadaghnirigvedaayo dadhe yathā-yathā kṛpaṇyati |
ūrjāhutirigvedaasūnāṃ śaṃ ca yośca mayo dadhe viśvasyai devahūtyai nabhantāmanyake same ||
sa ciketa sahīyasāghniścitreṇa karmaṇā |
sa hotā śaśvatīnāṃ dakṣiṇābhirabhīvṛta inoti ca pratīvyaṃ nabhantāmanyake same ||
aghnirjātā devānāmaghnirigvedaeda martānāmapīcyam |
aghniḥsa draviṇodā aghnirdvārā vyūrṇute svāhuto navīyasā nabhantāmanyake same ||
aghnirdeveṣu saṃvasuḥ sa vikṣu yajñiyāsvā |
sa mudā kāvyā puru viśvaṃ bhūmeva puṣyati devo deveṣu yajñiyo nabhantāmanyake same ||
yo aghniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu |
tamāghanma tripastyaṃ mandhāturdasyuhantamamaghniṃ yajñeṣu pūrigvedayaṃ nabhantāṃ anyake same ||
aghnistrīṇi tridhātūnyā kṣeti vidathā kaviḥ sa trīnrekādaśāniha yakṣacca piprayacca no vipro dūtaḥ pariṣkṛto nabhantāmanyake same ||
tvaṃ no aghna āyuṣu tvaṃ deveṣu pūrigvedaya vasva eka irajyasi |
tvāmāpaḥ parisrutaḥ pari yanti svasetavo nabhantāmanyake same ||


Next: Hymn 40