The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 37


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 37

परेदं बरह्म वर्त्रतूर्येष्वाविथ पर सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य सवनस्य वर्त्रहन्ननेद्य पिबा सोमस्य वज्रिवः ||
सेहान उग्र पर्तना अभि दरुहः शचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य ... ||
एकराळ अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य ... ||
सस्थावाना यवयसि तवमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य ... ||
कषेमस्य च परयुजश्च तवमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य ... ||
कषत्राय तवमवसि न तवमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य ... ||
शयावाश्वस्य रेभतस्तथा शर्णु यथाश्र्णोरत्रेः कर्माणि कर्ण्वतः |
पर तरसदस्युमाविथ तवमेक इन नर्षाह्य इन्द्र कषत्राणि वर्धयन ||

predaṃ brahma vṛtratūryeṣvāvitha pra sunvataḥ śacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ||
sehāna ughra pṛtanā abhi druhaḥ śacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya ... ||
ekarāḷ asya bhuvanasya rājasi śacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya ... ||
sasthāvānā yavayasi tvameka icchacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya ... ||
kṣemasya ca prayujaśca tvamīśiṣe śacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya ... ||
kṣatrāya tvamavasi na tvamāvitha śacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya ... ||
śyāvāśvasya rebhatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ |
pra trasadasyumāvitha tvameka in nṛṣāhya indra kṣatrāṇi vardhayan ||


Next: Hymn 38