The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 35


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 35

अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा |
सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ||
विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पर्थिव्याद्रिभिः सचाभुवा |
सजोषसा उषसा ... ||
विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भ्र्गुभिः सचाभुवा |
सजोषसा उषसा ... ||
जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गछतम |
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ||
सतोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गछतम |
सजोषसा उषसा सूर्येन चेषं ... ||
गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गछतम |
सजोषसा उषसा सूर्येण चेषं ... ||
हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गछथः |
सजोषसा उषसा सूर्येण च तरिर्वर्तिर्यातमश्विना ||
हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गछथः |
सजोषसा उषसा सूर्येण च तरिर... ||
शयेनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गछथः |
सजोषसा उषसा सूर्येण च तरिर... ||
पिबतं च तर्प्णुतं चा च गछतं परजां च धत्तं दरविणं च धत्तम |
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ||
जयतं च पर सतुतं च पर चावतं परजां च धत्तं दरविणं च धत्तम |
सजोषसा उषसा सूर्येण चोर्जं ... ||
हतं च शत्रून यततं च मित्रिणः परजां च धत्तं दरविणं च धत्तम |
सजोषसा उषसा सूर्येण चोर्जं ... ||
मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गछथो हवम |
सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ||
अङगिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गछथो हवम |
सजोषसा उषसा सूर्येण चादित्यैर... ||
रभुमन्ता वर्षणा वाजवन्ता मरुत्वन्ता जरितुर्गछथो हवम |
सजोषसा उषसा सूर्येण चादित्यैर... ||
बरह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः |
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ||
कषत्रं जिन्वतमुत जिन्वतं नॄन हतं रक्षाण्सि सेधतममीवाः |
सजोषसा उषसा सूर्येण च सोमं ... ||
धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः |
सजोषसा उषसा सूर्येण च सोमं ... ||
अत्रेरिव शर्णुतं पूर्व्यस्तुतिं शयावाश्वस्य सुन्वतो मदच्युता |
सजोषसा उषसा सूर्येन चाश्विना तिरोह्न्यम ||
सर्गानिव सर्जतं सुष्टुतीरुप शयावाश्वस्य सुन्वतो मदच्युता |
सजोषसा उषसा सूर्येण चाश्विना ||
रश्मीन्रिव यछतमध्वरानुप शयावाश्वस्य सुन्वतो मदच्युता |
सजोषसा उषसा सूर्येण चाश्विना ... ||
अर्वाग रथं नि यछतं पिबतं सोम्यं मधु |
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ||
नमोवाके परस्थिते अध्वरे नरा विवक्षणस्य पीतये |
आ यातं ... ||
सवाहाक्र्तस्य तर्म्पतं सुतस्य देवावन्धसः |
आ यातं ... ||

aghninendreṇa varuṇena viṣṇunādityai rudrairigvedaasubhiḥ sacābhuvā |
sajoṣasā uṣasā sūryeṇa ca somaṃ pibatamaśvinā ||
viśvābhirdhībhirbhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā |
sajoṣasā uṣasā ... ||
viśvairdevaistribhirekādaśairihādbhirmarudbhirbhṛghubhiḥ sacābhuvā |
sajoṣasā uṣasā ... ||
juṣethāṃ yajñaṃ bodhataṃ havasya me viśveha devau savanāva ghachatam |
sajoṣasā uṣasā sūryeṇa ceṣaṃ no voḷhamaśvinā ||
stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva ghachatam |
sajoṣasā uṣasā sūryena ceṣaṃ ... ||
ghiro juṣethāmadhvaraṃ juṣethāṃ viśveha devau savanāva ghachatam |
sajoṣasā uṣasā sūryeṇa ceṣaṃ ... ||
hāridraveva patatho vanedupa somaṃ sutaṃ mahiṣevāva ghachathaḥ |
sajoṣasā uṣasā sūryeṇa ca tririgvedaartiryātamaśvinā ||
haṃsāviva patatho adhvaghāviva somaṃ sutaṃ mahiṣevāva ghachathaḥ |
sajoṣasā uṣasā sūryeṇa ca trir... ||
śyenāviva patatho havyadātaye somaṃ sutaṃ mahiṣevāva ghachathaḥ |
sajoṣasā uṣasā sūryeṇa ca trir... ||
pibataṃ ca tṛpṇutaṃ cā ca ghachataṃ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam |
sajoṣasā uṣasā sūryeṇa corjaṃ no dhattamaśvinā ||
jayataṃ ca pra stutaṃ ca pra cāvataṃ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam |
sajoṣasā uṣasā sūryeṇa corjaṃ ... ||
hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam |
sajoṣasā uṣasā sūryeṇa corjaṃ ... ||
mitrāvaruṇavantā uta dharmavantā marutvantā jariturghachatho havam |
sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā ||
aṅghirasvantā uta viṣṇuvantā marutvantā jariturghachatho havam |
sajoṣasā uṣasā sūryeṇa cādityair... ||
ṛbhumantā vṛṣaṇā vājavantā marutvantā jariturghachatho havam |
sajoṣasā uṣasā sūryeṇa cādityair... ||
brahma jinvatamuta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatamamīvāḥ |
sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā ||
kṣatraṃ jinvatamuta jinvataṃ nṝn hataṃ rakṣāṇsi sedhatamamīvāḥ |
sajoṣasā uṣasā sūryeṇa ca somaṃ ... ||
dhenūrjinvatamuta jinvataṃ viśo hataṃ rakṣāṃsi sedhatamamīvāḥ |
sajoṣasā uṣasā sūryeṇa ca somaṃ ... ||
atreriva śṛṇutaṃ pūrigvedayastutiṃ śyāvāśvasya sunvato madacyutā |
sajoṣasā uṣasā sūryena cāśvinā tiroahnyam ||
sarghāniva sṛjataṃ suṣṭutīrupa śyāvāśvasya sunvato madacyutā |
sajoṣasā uṣasā sūryeṇa cāśvinā ||
raśmīnriva yachatamadhvarānupa śyāvāśvasya sunvato madacyutā |
sajoṣasā uṣasā sūryeṇa cāśvinā ... ||
arigvedaāgh rathaṃ ni yachataṃ pibataṃ somyaṃ madhu |
ā yātamaśvinā ghatamavasyurigvedaāmahaṃ huve dhattaṃ ratnāni dāśuṣe ||
namovāke prasthite adhvare narā vivakṣaṇasya pītaye |
ā yātaṃ ... ||
svāhākṛtasya tṛmpataṃ sutasya devāvandhasaḥ |
ā yātaṃ ... ||


Next: Hymn 36