The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 34


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 34

एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम |
दिवो अमुष्य शासतो दिवं यय दिवावसो ||
आ तवा गरावा वदन्निह सोमी घोषेण यछतु |
दिवो अमुष्य ... ||
अत्रा वि नेमिरेषामुरां न धूनुते वर्कः |
दिवो अमुष्य... ||
आ तवा कण्वा इहावसे हवन्ते वाजसातये |
दिवो अमुष्य .. . ||
दधामि ते सुतानां वर्ष्णे न पूर्वपाय्यम |
दिवो अमुष्य... ||
समत्पुरन्धिर्न आ गहि विश्वतोधीर्न ऊतये |
दिवो अमुष्य... ||
आ नो याहि महेमते सहस्रोते शतामघ |
दिवो अमुष्य ... ||
आ तवा होता मनुर्हितो देवत्रा वक्षदीड्यः |
दिवो अमुष्य ... ||
आ तवा मदच्युता हरी शयेनं पक्षेव वक्षतः |
दिवो अमुष्य ... ||
आ याह्यर्य आ परि सवाहा सोमस्य पीतये |
दिवो अमुष्य... ||
आ नो याह्युपश्रुत्युक्थेषु रणया इह |
दिवो अमुष्य ... ||
सरूपैरा सु नो गहि सम्भ्र्तैः सम्भ्र्ताश्वः |
दिवो अमुष्य ... ||
आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः |
दिवो अमुष्य ... ||
आ नो गव्यान्यश्व्या सहस्रा शूर दर्द्र्हि |
दिवो अमुष्य .. . ||
आ नः सहस्रशो भरायुतानि शतानि च |
दिवो अमुष्य ... ||
आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः |
ओजिष्ठमश्व्यं पशुम ||
य रज्रा वातरंहसो.अरुषासो रघुष्यदः |
भराजन्ते सूर्या इव ||
पारावतस्य रातिषु दरवच्चक्रेष्वाशुषु |
तिष्ठं वनस्य मध्य आ ||

endra yāhi haribhirupa kaṇvasya suṣṭutim |
divo amuṣya śāsato divaṃ yaya divāvaso ||
ā tvā ghrāvā vadanniha somī ghoṣeṇa yachatu |
divo amuṣya ... ||
atrā vi nemireṣāmurāṃ na dhūnute vṛkaḥ |
divo amuṣya... ||
ā tvā kaṇvā ihāvase havante vājasātaye |
divo amuṣya .. . ||
dadhāmi te sutānāṃ vṛṣṇe na pūrigvedaapāyyam |
divo amuṣya... ||
smatpurandhirna ā ghahi viśvatodhīrna ūtaye |
divo amuṣya... ||
ā no yāhi mahemate sahasrote śatāmagha |
divo amuṣya ... ||
ā tvā hotā manurhito devatrā vakṣadīḍyaḥ |
divo amuṣya ... ||
ā tvā madacyutā harī śyenaṃ pakṣeva vakṣataḥ |
divo amuṣya ... ||
ā yāhyarya ā pari svāhā somasya pītaye |
divo amuṣya... ||
ā no yāhyupaśrutyuktheṣu raṇayā iha |
divo amuṣya ... ||
sarūpairā su no ghahi sambhṛtaiḥ sambhṛtāśvaḥ |
divo amuṣya ... ||
ā yāhi parigvedaatebhyaḥ samudrasyādhi viṣṭapaḥ |
divo amuṣya ... ||
ā no ghavyānyaśvyā sahasrā śūra dardṛhi |
divo amuṣya .. . ||
ā naḥ sahasraśo bharāyutāni śatāni ca |
divo amuṣya ... ||
ā yadindraśca dadvahe sahasraṃ vasurociṣaḥ |
ojiṣṭhamaśvyaṃ paśum ||
ya ṛjrā vātaraṃhaso.aruṣāso raghuṣyadaḥ |
bhrājante sūryā iva ||
pārāvatasya rātiṣu dravaccakreṣvāśuṣu |
tiṣṭhaṃ vanasya madhya ā ||


Next: Hymn 35