The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 24


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 24

सखाय आ शिषामहि बरह्मेन्द्राय वज्रिणे |
सतुष ऊ षुवो नर्तमाय धर्ष्णवे ||
शवस हयसि शरुतो वर्त्रहत्येन वर्त्रहा |
मघैर्मघोनो अति शूर दाशसि ||
स न सतवान आ भर रयिं चित्रश्रवस्तमम |
निरेके चिद यो हरिवो वसुर्ददिः ||
आ निरेकमुत परियमिन्द्र दर्षि जनानाम |
धर्षता धर्ष्णो सतवमान आ भर ||
न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः |
न परिबाधो हरिवो गविष्टिषु ||
आ तवा गोभिरिव वरजं गीर्भिरणोम्यद्रिवः |
आ सम कामं जरितुरा मनः पर्ण ||
विश्वनि विश्वमनसो धिया नो वर्त्रहन्तम |
उग्र परणेतरधि षु वसो गहि ||
वयं ते अस्य वर्त्रहन विद्याम शूर नव्यसः |
वसो सपार्हस्य पुरुहूत राधसः ||
इन्द्र यथा हयस्ति ते.अपरीतं नर्तो शवः |
अम्र्क्त रातिः पुरुहूत दाशुषे ||
आ वर्षस्व महामह महे नर्तम राधसे |
दर्ळ्हश्चिद दर्ह्य मघवन मघत्तये ||
नू अन्यत्रा चिदद्रिवस्त्वन नो जग्मुरशसः |
मघवञ्छग्धि तव तन न उतिभिः ||
नह्यङग नर्तो तवदन्यं विन्दामि राधसे |
राये दयुम्नायशवसे च गिर्वणः ||
एन्दुमिन्द्राय सिञ्चत पिबति सोम्यं मधु |
पर राधसा चोदयाते महित्वना ||
उपो हरीणां पतिं दक्षं पर्ञ्चन्तमब्रवम |
नूनं शरुधि सतुवतो अश्व्यस्य ||
नह्यङग पुरा चन जज्ञे वीरतरस्त्वत |
नकी राया नैवथा न भन्दना ||
एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः |
एवा हि वीर सतवते सदाव्र्धः ||
इन्द्र सथातर्हरीणां नकिष टे पूर्व्यस्तुतिम |
उदानंशशवसा न भन्दना ||
तं वो वाजानां पतिमहूमहि शरवस्यवः |
अप्रायुभिर्यज्ञेभिर्वाव्र्धेन्यम ||
एतो नविन्द्रं सतवाम सखायः सतोम्यं नरम |
कर्ष्तीर्यो विश्वा अभ्यस्त्येक इत ||
अगोरुधाय गविषे दयुक्षाय दस्म्यं वचः |
घर्तात सवादीयो मधुनश्च वोचत ||
यस्यामितानि वीर्या न राधः पर्येतवे |
जयोतिर्न विश्वमभ्यस्ति दक्षिणा ||
सतुहीन्द्रं वयश्ववदनूर्मिं वाजिनं यमम |
अर्यो गयम्मंहमानं वि दाशुषे ||
एवा नूनमुप सतुहि वैयश्व दशमं नवम |
सुविद्वांसं चर्क्र्त्यं चरणीनाम ||
वेत्था हि निरतीनां वज्रहस्त परिव्र्जम |
अहर-अहः शुन्ध्युः परिपदामिव ||
तदिन्द्राव आ भर येना दंसिष्ठ कर्त्वने |
दविता कुत्साय शिश्नथो नि चोदय ||
तमु तवा नूनमीमहे नव्यं दंसिष्ठ सन्यसे |
स तवंनो विश्वा अभिमातीः सक्षणिः ||
य रक्षादंहसो मुचद यो वार्यात सप्त सिन्धुषु |
वधर्दासस्य तुविन्र्म्ण नीनमः ||
यथा वरो सुषाम्णे सनिभ्य आवहो रयिम |
वयश्वेभ्यः सुभगे वजिनीवति ||
आ नार्यस्य दक्षिणा वयश्वानेतु सोमिनः |
सथूरं च राधः शतवत सहस्रवत ||
यत तवा पर्छादीजानः कुहया कुहयाक्र्ते |
एषो अपश्रितोवलो गोमतीमव तिष्ठति ||

sakhāya ā śiṣāmahi brahmendrāya vajriṇe |
stuṣa ū ṣuvo nṛtamāya dhṛṣṇave ||
śavasa hyasi śruto vṛtrahatyena vṛtrahā |
maghairmaghono ati śūra dāśasi ||
sa na stavāna ā bhara rayiṃ citraśravastamam |
nireke cid yo harivo vasurdadiḥ ||
ā nirekamuta priyamindra darṣi janānām |
dhṛṣatā dhṛṣṇo stavamāna ā bhara ||
na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ |
na paribādho harivo ghaviṣṭiṣu ||
ā tvā ghobhiriva vrajaṃ ghīrbhirṇomyadrivaḥ |
ā sma kāmaṃ jariturā manaḥ pṛṇa ||
viśvani viśvamanaso dhiyā no vṛtrahantama |
ughra praṇetaradhi ṣu vaso ghahi ||
vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ |
vaso spārhasya puruhūta rādhasaḥ ||
indra yathā hyasti te.aparītaṃ nṛto śavaḥ |
amṛkta rātiḥ puruhūta dāśuṣe ||
ā vṛṣasva mahāmaha mahe nṛtama rādhase |
dṛḷhaścid dṛhya maghavan maghattaye ||
nū anyatrā cidadrivastvan no jaghmuraśasaḥ |
maghavañchaghdhi tava tan na utibhiḥ ||
nahyaṅgha nṛto tvadanyaṃ vindāmi rādhase |
rāye dyumnāyaśavase ca ghirigvedaaṇaḥ ||
endumindrāya siñcata pibati somyaṃ madhu |
pra rādhasā codayāte mahitvanā ||
upo harīṇāṃ patiṃ dakṣaṃ pṛñcantamabravam |
nūnaṃ śrudhi stuvato aśvyasya ||
nahyaṅgha purā cana jajñe vīratarastvat |
nakī rāyā naivathā na bhandanā ||
edu madhvo madintaraṃ siñca vādhvaryo andhasaḥ |
evā hi vīra stavate sadāvṛdhaḥ ||
indra sthātarharīṇāṃ nakiṣ ṭe pūrigvedayastutim |
udānaṃśaśavasā na bhandanā ||
taṃ vo vājānāṃ patimahūmahi śravasyavaḥ |
aprāyubhiryajñebhirigvedaāvṛdhenyam ||
eto nvindraṃ stavāma sakhāyaḥ stomyaṃ naram |
kṛṣtīryo viśvā abhyastyeka it ||
aghorudhāya ghaviṣe dyukṣāya dasmyaṃ vacaḥ |
ghṛtāt svādīyo madhunaśca vocata ||
yasyāmitāni vīryā na rādhaḥ paryetave |
jyotirna viśvamabhyasti dakṣiṇā ||
stuhīndraṃ vyaśvavadanūrmiṃ vājinaṃ yamam |
aryo ghayammaṃhamānaṃ vi dāśuṣe ||
evā nūnamupa stuhi vaiyaśva daśamaṃ navam |
suvidvāṃsaṃ carkṛtyaṃ caraṇīnām ||
vetthā hi nirtīnāṃ vajrahasta parivṛjam |
ahar-ahaḥ śundhyuḥ paripadāmiva ||
tadindrāva ā bhara yenā daṃsiṣṭha kṛtvane |
dvitā kutsāya śiśnatho ni codaya ||
tamu tvā nūnamīmahe navyaṃ daṃsiṣṭha sanyase |
sa tvaṃno viśvā abhimātīḥ sakṣaṇiḥ ||
ya ṛkṣādaṃhaso mucad yo vāryāt sapta sindhuṣu |
vadhardāsasya tuvinṛmṇa nīnamaḥ ||
yathā varo suṣāmṇe sanibhya āvaho rayim |
vyaśvebhyaḥ subhaghe vajinīvati ||
ā nāryasya dakṣiṇā vyaśvānetu sominaḥ |
sthūraṃ ca rādhaḥ śatavat sahasravat ||
yat tvā pṛchādījānaḥ kuhayā kuhayākṛte |
eṣo apaśritovalo ghomatīmava tiṣṭhati ||


Next: Hymn 25