The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 23


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 23

ईळिष्वा हि परतीव्यं यजस्व जातवेदसम |
चरिष्णुधूममग्र्भीतशोचिषम ||
दामानं विश्वचर्षणे.अग्निं विश्वमनो गिरा |
उत सतुषे विष्पर्धसो रथानाम ||
येषामाबाध रग्मिय इषः पर्क्षश्च निग्रभे |
उपविदावह्निर्विन्दते वसु ||
उदस्य शोचिरस्थाद दीदियुषो वयजरम |
तपुर्जम्भस्य सुद्युतो गणश्रियः ||
उदु तिष्ठ सवध्वर सतवानो देव्या कर्पा |
अभिख्या भासा बर्हता शुशुक्वनिः ||
अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक |
यथा दूतो बभूथ हव्यवाहनः ||
अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम |
तमया वाचा गर्णे तमु व सतुषे ||
यज्ञेभिरद्भुतक्रतुं यं कर्पा सूदयन्त इत |
मित्रं न जने सुधितं रतावनि ||
रतावानं रतायवो यज्ञस्य साधनं गिरा |
उपो एनं जुजुषुर्नमसस पदे ||
अछा नो अङगिरस्तमं यज्ञासो यन्तु संयतः |
होता यो अस्ति विक्ष्वा यशस्तमः ||
अग्ने तव तये अजरेन्धानासो बर्हद भाः |
अश्वा इव वर्षणस्तविषीयवः ||
स तवं न ऊर्जां पते रयिं रास्व सुवीर्यम |
पराव नस्तोके तनये समत्स्वा ||
यद वा उ विश्पतिः शितः सुप्रीतो मनुषो विसि |
विश्वेदग्निः परति रक्षांसि सेधति ||
शरुष्ट्यग्ने नवस्य मे सतोमस्य वीर विश्पते |
नि मायिनस्तपुष रक्षसो दह ||
न तस्य मायया चन रिपुरीशीत मर्त्यः |
यो अग्नये ददाश हव्यदातिभिः ||
वयश्वस्त्वा वसुविदमुक्षण्युरप्रीणाद रषिः |
महो रयेतमु तवा समिधीमहि ||
उशना कव्यस्त्वा नि होतारमसादयत |
आयजिं तवा मनवेजातवेदसम ||
विश्वे हि तवा सजोषसो देवासो दूतमक्रत |
शरुष्टी देव परथमो यज्ञियो भुवः ||
इमं घा वीरो अम्र्तं दूतं कर्ण्वीत मर्त्यः |
पावकंक्र्ष्णवर्तनिं विहायसम ||
तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम |
विशामग्निमजरं परत्नमीड्यम ||
यो अस्मै हव्यदातिभिराहुतिं मर्तो.अविधत |
भूरि पोषंस धत्ते वीरवद यशः ||
परथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम |
परति सरुगेति नमसा हविष्मती ||
आभिर्विधेमाग्नये जयेष्ठाभिर्व्यश्ववत |
मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे ||
नूनमर्च विहायसे सतोमेभिः सथूरयूपवत |
रषे वैयश्वदम्यायाग्नये ||
अतिथिं मानुषाणां सूनुं वनस्पतीनाम |
विप्रा अग्निमवसे परत्नमीळते ||
महो विश्वानभि षतो.अभि हव्यानि मानुषा |
अग्ने नि षत्सि नमसाधि बर्हिषि ||
वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्प्र्हः |
सुवीर्यस्य परजावतो यशस्वतः ||
तवं वरो सुषाम्णे.अग्ने जनाय चोदय |
सदा वसो रातिं यविष्ठ शश्वते ||
तवं हि सुप्रतूरसि तवं नो गोमतीरिषः |
महो रायः सातिमग्ने अपा वर्धि ||
अग्ने तवं यशा अस्या मित्रावरुणा वह |
रतावाना सम्राजा पूतदक्षसा ||

īḷiṣvā hi pratīvyaṃ yajasva jātavedasam |
cariṣṇudhūmamaghṛbhītaśociṣam ||
dāmānaṃ viśvacarṣaṇe.aghniṃ viśvamano ghirā |
uta stuṣe viṣpardhaso rathānām ||
yeṣāmābādha ṛghmiya iṣaḥ pṛkṣaśca nighrabhe |
upavidāvahnirigvedandate vasu ||
udasya śocirasthād dīdiyuṣo vyajaram |
tapurjambhasya sudyuto ghaṇaśriyaḥ ||
udu tiṣṭha svadhvara stavāno devyā kṛpā |
abhikhyā bhāsā bṛhatā śuśukvaniḥ ||
aghne yāhi suśastibhirhavyā juhvāna ānuṣak |
yathā dūto babhūtha havyavāhanaḥ ||
aghniṃ vaḥ pūrigvedayaṃ huve hotāraṃ carṣaṇīnām |
tamayā vācā ghṛṇe tamu va stuṣe ||
yajñebhiradbhutakratuṃ yaṃ kṛpā sūdayanta it |
mitraṃ na jane sudhitaṃ ṛtāvani ||
ṛtāvānaṃ ṛtāyavo yajñasya sādhanaṃ ghirā |
upo enaṃ jujuṣurnamasas pade ||
achā no aṅghirastamaṃ yajñāso yantu saṃyataḥ |
hotā yo asti vikṣvā yaśastamaḥ ||
aghne tava tye ajarendhānāso bṛhad bhāḥ |
aśvā iva vṛṣaṇastaviṣīyavaḥ ||
sa tvaṃ na ūrjāṃ pate rayiṃ rāsva suvīryam |
prāva nastoke tanaye samatsvā ||
yad vā u viśpatiḥ śitaḥ suprīto manuṣo visi |
viśvedaghniḥ prati rakṣāṃsi sedhati ||
śruṣṭyaghne navasya me stomasya vīra viśpate |
ni māyinastapuṣa rakṣaso daha ||
na tasya māyayā cana ripurīśīta martyaḥ |
yo aghnaye dadāśa havyadātibhiḥ ||
vyaśvastvā vasuvidamukṣaṇyuraprīṇād ṛṣiḥ |
maho rayetamu tvā samidhīmahi ||
uśanā kavyastvā ni hotāramasādayat |
āyajiṃ tvā manavejātavedasam ||
viśve hi tvā sajoṣaso devāso dūtamakrata |
śruṣṭī deva prathamo yajñiyo bhuvaḥ ||
imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ |
pāvakaṃkṛṣṇavartaniṃ vihāyasam ||
taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam |
viśāmaghnimajaraṃ pratnamīḍyam ||
yo asmai havyadātibhirāhutiṃ marto.avidhat |
bhūri poṣaṃsa dhatte vīravad yaśaḥ ||
prathamaṃ jātavedasamaghniṃ yajñeṣu pūrigvedayam |
prati srugheti namasā haviṣmatī ||
ābhirigvedadhemāghnaye jyeṣṭhābhirigvedayaśvavat |
maṃhiṣṭhābhirmatibhiḥ śukraśociṣe ||
nūnamarca vihāyase stomebhiḥ sthūrayūpavat |
ṛṣe vaiyaśvadamyāyāghnaye ||
atithiṃ mānuṣāṇāṃ sūnuṃ vanaspatīnām |
viprā aghnimavase pratnamīḷate ||
maho viśvānabhi ṣato.abhi havyāni mānuṣā |
aghne ni ṣatsi namasādhi barhiṣi ||
vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ |
suvīryasya prajāvato yaśasvataḥ ||
tvaṃ varo suṣāmṇe.aghne janāya codaya |
sadā vaso rātiṃ yaviṣṭha śaśvate ||
tvaṃ hi supratūrasi tvaṃ no ghomatīriṣaḥ |
maho rāyaḥ sātimaghne apā vṛdhi ||
aghne tvaṃ yaśā asyā mitrāvaruṇā vaha |
ṛtāvānā samrājā pūtadakṣasā ||


Next: Hymn 24