The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 17


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 17

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम |
एदं बर्हिः सदो मम ||
आ तवा बरह्मयुजा हरी वहतामिन्द्र केशिना |
उप बरह्मणि नः शर्णु ||
बरह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः |
सुतावन्तो हवामहे ||
आ नो याहि सुतावतो.अस्माकं सुष्टुतीरुप |
पिबा सु शिप्रिन्नन्धसः ||
आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु |
गर्भाय जिह्वया मधु ||
सवादुष टे अस्तु संसुदे मधुमान तन्वे तव |
सोमः शमस्तु ते हर्दे ||
अयमु तवा विचर्षणे जनीरिवाभि संव्र्तः |
पर सोम इन्द्र सर्पतु ||
तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे |
इन्द्रो वर्त्राणि जिघ्नते ||
इन्द्र परेहि पुरस्त्वं विश्वस्येशान ओजसा |
वर्त्राणि वर्त्रहञ जहि ||
दीर्घस्ते अस्त्वङकुशो येना वसु परयछसि |
यजमानाय सुन्वते ||
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि |
एहीमस्य दरवापिब ||
शाचिगो शाचिपूजनायं रणाय ते सुतः |
आखण्डल पर हूयसे ||
यस्ते शर्ङगव्र्षो नपात परणपात कुण्डपाय्यः |
नयस्मिन दध्र आ मनः ||
वास्तोष पते धरुवा सथूणांसत्रं सोम्यानाम |
दरप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा ||
पर्दाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः |
भूर्णिमश्वं नयत तुजा पुरो गर्भेन्द्रं सोमस्य पीतये ||

ā yāhi suṣumā hi ta indra somaṃ pibā imam |
edaṃ barhiḥ sado mama ||
ā tvā brahmayujā harī vahatāmindra keśinā |
upa brahmaṇi naḥ śṛṇu ||
brahmāṇastvā vayaṃ yujā somapāmindra sominaḥ |
sutāvanto havāmahe ||
ā no yāhi sutāvato.asmākaṃ suṣṭutīrupa |
pibā su śiprinnandhasaḥ ||
ā te siñcāmi kukṣyoranu ghātrā vi dhāvatu |
ghṛbhāya jihvayā madhu ||
svāduṣ ṭe astu saṃsude madhumān tanve tava |
somaḥ śamastu te hṛde ||
ayamu tvā vicarṣaṇe janīrivābhi saṃvṛtaḥ |
pra soma indra sarpatu ||
tuvighrīvo vapodaraḥ subāhurandhaso made |
indro vṛtrāṇi jighnate ||
indra prehi purastvaṃ viśvasyeśāna ojasā |
vṛtrāṇi vṛtrahañ jahi ||
dīrghaste astvaṅkuśo yenā vasu prayachasi |
yajamānāya sunvate ||
ayaṃ ta indra somo nipūto adhi barhiṣi |
ehīmasya dravāpiba ||
śācigho śācipūjanāyaṃ raṇāya te sutaḥ |
ākhaṇḍala pra hūyase ||
yaste śṛṅghavṛṣo napāt praṇapāt kuṇḍapāyyaḥ |
nyasmin dadhra ā manaḥ ||
vāstoṣ pate dhruvā sthūṇāṃsatraṃ somyānām |
drapso bhettā purāṃ śaśvatīnāmindro munīnāṃ sakhā ||
pṛdākusānuryajato ghaveṣaṇa ekaḥ sannabhi bhūyasaḥ |
bhūrṇimaśvaṃ nayat tujā puro ghṛbhendraṃ somasya pītaye ||


Next: Hymn 18