The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 10


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 10

यत सथो दीर्घप्रसद्मनि यद वादो रोचने दिवः |
यद वा समुद्रे अध्याक्र्ते गर्हे.अत आ यातमश्विना ||
यद वा यज्ञं मनवे सम्मिमिक्षथुरेवेत काण्वस्य बोधतम |
बर्हस्पतिं विश्वान देवानहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ||
तया नवश्विना हुवे सुदंससा गर्भे कर्ता |
ययोरस्ति परणः सख्यं देवेष्वध्याप्यम ||
ययोरधि पर यज्ञा असूरे सन्ति सूरयः |
ता यज्ञस्याध्वरस्य परचेतसा सवधाभिर्या पिबतः सोम्यं मधु ||
यदद्याश्विनावपाग यत पराक सथो वाजिनीवसू |
यद दरुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम ||
यदन्तरिक्षे पतथः पुरुभुजा यद वेमे रोदसी अनु |
यद्वा सवधाभिरधितिष्ठथो रथमत आ यातमश्विना ||

yat stho dīrghaprasadmani yad vādo rocane divaḥ |
yad vā samudre adhyākṛte ghṛhe.ata ā yātamaśvinā ||
yad vā yajñaṃ manave sammimikṣathurevet kāṇvasya bodhatam |
bṛhaspatiṃ viśvān devānahaṃ huva indrāviṣṇū aśvināvāśuheṣasā ||
tyā nvaśvinā huve sudaṃsasā ghṛbhe kṛtā |
yayorasti praṇaḥ sakhyaṃ deveṣvadhyāpyam ||
yayoradhi pra yajñā asūre santi sūrayaḥ |
tā yajñasyādhvarasya pracetasā svadhābhiryā pibataḥ somyaṃ madhu ||
yadadyāśvināvapāgh yat prāk stho vājinīvasū |
yad druhyavyanavi turigvedaaśe yadau huve vāmatha mā ghatam ||
yadantarikṣe patathaḥ purubhujā yad veme rodasī anu |
yadvā svadhābhiradhitiṣṭhatho rathamata ā yātamaśvinā ||


Next: Hymn 11