The Rig Veda in Sanskrit: Rig Veda Mandala 8: Hymn 5


Return to Index Page     
 
Rig Veda Mandala 8   Previous  Next 

Rig Veda Mandala 8 Hymn 5

दूरादिहेव यत सत्यरुणप्सुरशिश्वितत |
वि भानुं विश्वधातनत ||
नर्वद दस्रा मनोयुजा रथेन पर्थुपाजसा |
सचेथे अश्विनोषसम ||
युवाभ्यां वाजिनीवसू परति सतोम अद्र्क्षत |
वाचं दूतोयथोहिषे ||
पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू |
सतुषे कण्वासोश्विना ||
मंहिष्ठा वाजसातमेषयन्ता शुभस पती |
गन्तारा दाशुषो गर्हम ||
ता सुदेवाय दाशुषे सुमेधामवितारिणीम |
घर्तैर्गव्यूतिमुक्षतम ||
आ न सतोममुप दरवत तूयं शयेनेभिराशुभिः |
यातमश्वेभिरश्विना ||
येभिस्तिस्रः परावतो दिवो विश्वानि रोचना |
तरीन्रक्तून परिदीयथः ||
उत नो गोमतीरिष उत सातीरहर्विदा |
वि पथः सातये सितम ||
आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम |
वोळ्हमश्वावतीरिषः ||
वाव्र्धाना शुभस पती दस्रा हिरण्यवर्तनी |
पिबतं सोम्यं मधु ||
अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः |
छर्दिर्यन्तमदाभ्यम ||
नि षु बरह्म जनानां याविष्टं तूयमा गतम |
मो षवन्यानुपारतम ||
अस्य पिबतमश्विना युवं मदस्य चारुणः |
मध्वो रातस्यधिष्ण्या ||
अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम |
पुरुक्षुं विश्वधायसम ||
पुरुत्रा चिद धि वां नरा विह्वयन्ते मनीषिणः |
वाघद्भिरश्विना गतम ||
जनासो वर्क्तबर्हिषो हविष्मन्तो अरंक्र्तः |
युवां हवन्ते अश्विना ||
अस्माकमद्य वामयं सतोमो वाहिष्ठो अन्तमः |
युवाभ्यां भूत्वश्विना ||
यो ह वां मधुनो दर्तिराहितो रथचर्षणे |
ततः पिबतमश्विना ||
तेन नो वाजिनीवसू पश्वे तोकाय शं गवे |
वहतं पीवरीरिषः ||
उत नो दिव्या इष उत सिन्धून्रहर्विदा |
अप दवारेव वर्षथः ||
कदा वां तौग्र्यो विधत समुद्रे जहितो नरा |
यद वां रथो विभिष पतात ||
युवं कण्वाय नासत्यापिरिप्ताय हर्म्ये |
शश्वदूतीर्दशस्यथः ||
ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः |
यद वां वर्षण्वसू हुवे ||
यथा चित कण्वमावतं परियमेधमुपस्तुतम |
अत्रिं शिञ्जारमश्विना ||
यथोत कर्त्व्ये धने.अंशुं गोष्वगस्त्यम |
यथा वाजेषु सोभरिम ||
एतावद वां वर्षण्वसू अतो वा भूयो अश्विना |
गर्णन्तः सुम्नमीमहे ||
रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना |
आ हि सथाथो दिविस्प्र्शम ||
हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः |
उभा चक्रा हिरण्यया ||
तेन नो वाजिनीवसू परावतश्चिदा गतम |
उपेमां सुष्टुतिं मम ||
आ वहेथे पराकात पूर्वीरश्नन्तावश्विना |
इषो दासीरमर्त्या ||
आ नो दयुम्नैरा शरवोभिरा राया यातमश्विना |
पुरुश्चन्द्रा नासत्या ||
एह वां परुषितप्सवो वयो वहन्तु पर्णिनः |
अछा सवध्वरं जनम ||
रथं वामनुगायसं य इषा वर्तते सह |
न चक्रमभि बाधते ||
हिरण्ययेन रथेन दरवत्पाणिभिरश्वैः |
धीजवना नासत्या ||
युवं मर्गं जाग्र्वांसं सवदथो वा वर्षण्वसू |
ता नःप्र्ङकतमिषा रयिम ||
ता मे अश्विना सनीनां विद्यातं नवानाम |
यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत सहस्रा दश गोनाम ||
यो मे हिरण्यसन्द्र्शो दश राज्ञो अमंहत |
अधस्पदा इच्चैद्यस्य कर्ष्टयश्चर्मम्ना अभितो जनाः ||
माकिरेना पथा गाद येनेमे यन्ति चेदयः |
अन्यो नेत सूरिरोहते भूरिदावत्तरो जनः ||

dūrādiheva yat satyaruṇapsuraśiśvitat |
vi bhānuṃ viśvadhātanat ||
nṛvad dasrā manoyujā rathena pṛthupājasā |
sacethe aśvinoṣasam ||
yuvābhyāṃ vājinīvasū prati stoma adṛkṣata |
vācaṃ dūtoyathohiṣe ||
purupriyā ṇa ūtaye purumandrā purūvasū |
stuṣe kaṇvāsoaśvinā ||
maṃhiṣṭhā vājasātameṣayantā śubhas patī |
ghantārā dāśuṣo ghṛham ||
tā sudevāya dāśuṣe sumedhāmavitāriṇīm |
ghṛtairghavyūtimukṣatam ||
ā na stomamupa dravat tūyaṃ śyenebhirāśubhiḥ |
yātamaśvebhiraśvinā ||
yebhistisraḥ parāvato divo viśvāni rocanā |
trīnraktūn paridīyathaḥ ||
uta no ghomatīriṣa uta sātīraharigvedadā |
vi pathaḥ sātaye sitam ||
ā no ghomantamaśvinā suvīraṃ surathaṃ rayim |
voḷhamaśvāvatīriṣaḥ ||
vāvṛdhānā śubhas patī dasrā hiraṇyavartanī |
pibataṃ somyaṃ madhu ||
asmabhyaṃ vājinīvasū maghavadbhyaśca saprathaḥ |
chardiryantamadābhyam ||
ni ṣu brahma janānāṃ yāviṣṭaṃ tūyamā ghatam |
mo ṣvanyānupāratam ||
asya pibatamaśvinā yuvaṃ madasya cāruṇaḥ |
madhvo rātasyadhiṣṇyā ||
asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam |
purukṣuṃ viśvadhāyasam ||
purutrā cid dhi vāṃ narā vihvayante manīṣiṇaḥ |
vāghadbhiraśvinā ghatam ||
janāso vṛktabarhiṣo haviṣmanto araṃkṛtaḥ |
yuvāṃ havante aśvinā ||
asmākamadya vāmayaṃ stomo vāhiṣṭho antamaḥ |
yuvābhyāṃ bhūtvaśvinā ||
yo ha vāṃ madhuno dṛtirāhito rathacarṣaṇe |
tataḥ pibatamaśvinā ||
tena no vājinīvasū paśve tokāya śaṃ ghave |
vahataṃ pīvarīriṣaḥ ||
uta no divyā iṣa uta sindhūnraharigvedadā |
apa dvāreva varṣathaḥ ||
kadā vāṃ taughryo vidhat samudre jahito narā |
yad vāṃ ratho vibhiṣ patāt ||
yuvaṃ kaṇvāya nāsatyāpiriptāya harmye |
śaśvadūtīrdaśasyathaḥ ||
tābhirā yātamūtibhirnavyasībhiḥ suśastibhiḥ |
yad vāṃ vṛṣaṇvasū huve ||
yathā cit kaṇvamāvataṃ priyamedhamupastutam |
atriṃ śiñjāramaśvinā ||
yathota kṛtvye dhane.aṃśuṃ ghoṣvaghastyam |
yathā vājeṣu sobharim ||
etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā |
ghṛṇantaḥ sumnamīmahe ||
rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśumaśvinā |
ā hi sthātho divispṛśam ||
hiraṇyayī vāṃ rabhirīṣā akṣo hiraṇyayaḥ |
ubhā cakrā hiraṇyayā ||
tena no vājinīvasū parāvataścidā ghatam |
upemāṃ suṣṭutiṃ mama ||
ā vahethe parākāt pūrigvedaīraśnantāvaśvinā |
iṣo dāsīramartyā ||
ā no dyumnairā śravobhirā rāyā yātamaśvinā |
puruścandrā nāsatyā ||
eha vāṃ pruṣitapsavo vayo vahantu parṇinaḥ |
achā svadhvaraṃ janam ||
rathaṃ vāmanughāyasaṃ ya iṣā vartate saha |
na cakramabhi bādhate ||
hiraṇyayena rathena dravatpāṇibhiraśvaiḥ |
dhījavanā nāsatyā ||
yuvaṃ mṛghaṃ jāghṛvāṃsaṃ svadatho vā vṛṣaṇvasū |
tā naḥpṛṅktamiṣā rayim ||
tā me aśvinā sanīnāṃ vidyātaṃ navānām |
yathā ciccaidyaḥ kaśuḥ śatamuṣṭrānāṃ dadat sahasrā daśa ghonām ||
yo me hiraṇyasandṛśo daśa rājño amaṃhata |
adhaspadā iccaidyasya kṛṣṭayaścarmamnā abhito janāḥ ||
mākirenā pathā ghād yeneme yanti cedayaḥ |
anyo net sūrirohate bhūridāvattaro janaḥ ||


Next: Hymn 6