The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 103


Return to Index Page      Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 103

संवत्सरं शशयाना बराह्मणा वरतचारिणः |
वाचं पर्जन्यजिन्वितां पर मण्डूका अवादिषुः ||
दिव्या आपो अभि यदेनमायन दर्तिं न शुष्कं सरसी शयानम |
गवामह न मायुर्वत्सिनीनां मण्दूकानां वग्नुरत्रा समेति ||
यदीमेनानुशतो अभ्यवर्षीत तर्ष्यावतः पराव्र्ष्यागतायाम |
अख्खलीक्र्त्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति ||
अन्यो अन्यमनु गर्भ्णात्येनोरपां परसर्गे यदमन्दिषाताम |
मण्डूको यदभिव्र्ष्टः कनिष्कन पर्ष्निः सम्प्र्ङकते हरितेन वाचम ||
यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः |
सर्वं तदेषां सम्र्धेव पर्व यत सुवाचो वदथनाध्यप्सु ||
गोमायुरेको अजमायुरेकः पर्श्निरेको हरित एक एषाम |
समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः ||
बराह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः |
संवत्सरस्य तदहः परि षठ यन मण्डूकाः पराव्र्षीणं बभूव ||
बराह्मणासः सोमिनो वाचमक्रत बरह्म कर्ण्वन्तः परिवत्सरीणम |
अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित ||
देवहितिं जुगुपुर्द्वादशस्य रतुं नरो न पर मिनन्त्येते |
संवत्सरे पराव्र्ष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम ||
गोमायुरदादजमायुरदात पर्श्निरदाद धरितो नो वसूनि |
गवां मण्डूका ददतः शतानि सहस्रसावे पर तिरन्त आयुः ||

saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ |
vācaṃ parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ ||
divyā āpo abhi yadenamāyan dṛtiṃ na śuṣkaṃ sarasī śayānam |
ghavāmaha na māyurigvedaatsinīnāṃ maṇdūkānāṃ vaghnuratrā sameti ||
yadīmenānuśato abhyavarṣīt tṛṣyāvataḥ prāvṛṣyāghatāyām |
akhkhalīkṛtyā pitaraṃ na putro anyo anyamupa vadantameti ||
anyo anyamanu ghṛbhṇātyenorapāṃ prasarghe yadamandiṣātām |
maṇḍūko yadabhivṛṣṭaḥ kaniṣkan pṛṣniḥ sampṛṅkte haritena vācam ||
yadeṣāmanyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ |
sarigvedaaṃ tadeṣāṃ samṛdheva parigvedaa yat suvāco vadathanādhyapsu ||
ghomāyureko ajamāyurekaḥ pṛśnireko harita eka eṣām |
samānaṃ nāma bibhrato virūpāḥ purutrā vācaṃ pipiśurigvedaadantaḥ ||
brāhmaṇāso atirātre na some saro na pūrṇamabhito vadantaḥ |
saṃvatsarasya tadahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇaṃ babhūva ||
brāhmaṇāsaḥ somino vācamakrata brahma kṛṇvantaḥ parivatsarīṇam |
adhvaryavo gharmiṇaḥ siṣvidānā āvirbhavanti ghuhyā na ke cit ||
devahitiṃ jughupurdvādaśasya ṛtuṃ naro na pra minantyete |
saṃvatsare prāvṛṣyāghatāyāṃ taptā gharmā aśnuvate visargham ||
ghomāyuradādajamāyuradāt pṛśniradād dharito no vasūni |
ghavāṃ maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ ||


Next: Hymn 104