The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 99


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 99

परो मात्रया तन्व्र वर्धान न ते महित्वम अन्व अश्नुवन्ति |
उभे ते विद्म रजसी पर्थिव्या विष्णो देव तवम परमस्य वित्से ||
न ते विष्णो जायमानो न जातो देव महिम्नः परम अन्तम आप |
उद अस्तभ्ना नाकम रष्वम बर्हन्तं दाधर्थ पराचीं ककुभम पर्थिव्याः ||
इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या |
वय अस्तभ्ना रोदसी विष्णव एते दाधर्थ पर्थिवीम अभितो मयूखैः ||
उरुं यज्ञाय चक्रथुर उलोकं जनयन्ता सूर्यम उषासम अग्निम |
दासस्य चिद वर्षशिप्रस्य माया जघ्नथुर नरा पर्तनाज्येषु ||
इन्द्राविष्णू दरंहिताः शम्बरस्य नव पुरो नवतिं च शनथिष्टम |
शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य असुरस्य वीरान ||
इयम मनीषा बर्हती बर्हन्तोरुक्रमा तवसा वर्धयन्ती |
ररे वां सतोमं विदथेषु विष्णो पिन्वतम इषो वर्जनेष्व इन्द्र ||
वषट ते विष्णव आस आ कर्णोमि तन मे जुषस्व शिपिविष्ट हव्यम |
वर्धन्तु तवा सुष्टुतयो गिरो मे यूयम पात सवस्तिभिः सदा नः ||

paro mātrayā tanvṛ vṛdhāna na te mahitvam anv aśnuvanti |
ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse ||
na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa |
ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ ||
irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā |
vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ ||
uruṃ yajñāya cakrathur ulokaṃ janayantā sūryam uṣāsam aghnim |
dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu ||
indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam |
śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān ||
iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī |
rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra ||
vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ ||


Next: Hymn 100