The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 85


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 85

पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत |
घर्तप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ||
सपर्धन्ते वा उ देवहूये अत्र येषु धवजेषु दिद्यवः पतन्ति |
युवं तानिन्द्रावरुणावमित्रान हतं पराचः शर्वा विषूचः ||
आपश्चिद धि सवयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः |
कर्ष्टीरन्यो धारयति परविक्ता वर्त्राण्यन्यो अप्रतीनि हन्ति ||
स सुक्रतुरतचिदस्तु होता य आदित्य शवसा वां नमस्वान |
आववर्तदवसे वां हविष्मानसदित स सुविताय परयस्वान ||
इयमिन्द्रं वरुणमष्ट मे गीः ... ||

punīṣe vāmarakṣasaṃ manīṣāṃ somamindrāya varuṇāya juhvat |
ghṛtapratīkāmuṣasaṃ na devīṃ tā no yāmannuruṣyatāmabhīke ||
spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti |
yuvaṃ tānindrāvaruṇāvamitrān hataṃ parācaḥ śarigvedaā viṣūcaḥ ||
āpaścid dhi svayaśasaḥ sadassu devīrindraṃ varuṇaṃ devatā dhuḥ |
kṛṣṭīranyo dhārayati praviktā vṛtrāṇyanyo apratīni hanti ||
sa sukraturtacidastu hotā ya āditya śavasā vāṃ namasvān |
āvavartadavase vāṃ haviṣmānasadit sa suvitāya prayasvān ||
iyamindraṃ varuṇamaṣṭa me ghīḥ ... ||


Next: Hymn 86