The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 73


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 73

अतारिष्म तमसस पारमस्य परति सतोमं देवयन्तो दधानाः |
पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ||
नयु परियो मनुषः सादि होता नासत्या यो यजते वन्दते च |
अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु परयस्वान ||
अहेम यज्ञं पथामुराणा इमां सुव्र्क्तिं वर्षणा जुषेथाम |
शरुष्टीवेव परेषितो वामबोधि परति सतोमैर्जरमाणो वसिष्ठः ||
उप तया वह्नी गमतो विशं नो रक्षोहणा सम्भ्र्ता वीळुपाणी |
समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन ||
आ पश्चातान नासत्या पुरस्ताद ... ||

atāriṣma tamasas pāramasya prati stomaṃ devayanto dadhānāḥ |
purudaṃsā purutamā purājāmartyā havate aśvinā ghīḥ ||
nyu priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca |
aśnītaṃ madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān ||
ahema yajñaṃ pathāmurāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
śruṣṭīveva preṣito vāmabodhi prati stomairjaramāṇo vasiṣṭhaḥ ||
upa tyā vahnī ghamato viśaṃ no rakṣohaṇā sambhṛtā vīḷupāṇī |
samandhāṃsyaghmata matsarāṇi mā no mardhiṣṭamā ghataṃ śivena ||
ā paścātān nāsatyā purastād ... ||


Next: Hymn 74