The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 66


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 66

पर मित्रयोर्वरुणयोः सतोमो न एतु शूष्यः |
नमस्वान तुविजातयोः ||
या धारयन्त देवाः सुदक्षा दक्षपितरा |
असुर्याय परमहसा ||
ता न सतिपा तनूपा वरुण जरितॄणाम |
मित्र साधयतं धियः ||
यदद्य सूर उदिते.अनागा मित्रो अर्यमा |
सुवाति सविताभगः ||
सुप्रावीरस्तु स कषयः पर नु यामन सुदानवः |
ये नो अंहो.अतिपिप्रति ||
उत सवराजो अदितिरदब्धस्य वरतस्य ये |
महो राजान ईशते ||
परति वां सूर उदिते मित्रं गर्णीषे वरुणम |
अर्यमणंरिशादसम ||
राया हिरण्यया मतिरियमव्र्काय शवसे |
इयं विप्रामेधसातये ||
ते सयाम देव वरुण ते मित्र सूरिभिः सह |
इषं सवश्च धीमहि ||
बहवः सूरचक्षसो.अग्निजिह्वा रताव्र्धः |
तरीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ||
वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चाद रचम |
अनाप्यं वरुणो मित्रो अर्यमा कषत्रं राजान आशत ||
तद वो अद्य मनामहे सूक्तैः सूर उदिते |
यदोहते वरुणो मित्रो अर्यमा यूयं रतस्य रथ्यः ||
रतावान रतजाता रताव्र्धो घोरासो अन्र्तद्विषः |
तेषांवः सुम्ने सुछर्दिष्टमे नरः सयाम ये च सूरयः ||
उदु तयद दर्शतं वपुर्दिव एति परतिह्वरे |
यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम ||
शीर्ष्णः-शीर्ष्णो जगतस्तस्थुषस पतिं समया विश्वमा रजः |
सप्त सवसारः सुविताय सूर्यं वहन्ति हरितो रथे ||
तच्चक्षुर्देवहितं शुक्रमुच्चरत |
पश्येम शरदः शतं जीवेम शरदः शतम ||
काव्येभिरदाभ्या यातं वरुण दयुमत |
मित्रश्च सोमपीतये ||
दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा |
पिबतं सोममातुजी ||
आ यातं मित्रावरुणा जुषाणावाहुतिं नरा |
पातं सोमं रताव्र्धा ||

pra mitrayorigvedaaruṇayoḥ stomo na etu śūṣyaḥ |
namasvān tuvijātayoḥ ||
yā dhārayanta devāḥ sudakṣā dakṣapitarā |
asuryāya pramahasā ||
tā na stipā tanūpā varuṇa jaritṝṇām |
mitra sādhayataṃ dhiyaḥ ||
yadadya sūra udite.anāghā mitro aryamā |
suvāti savitābhaghaḥ ||
suprāvīrastu sa kṣayaḥ pra nu yāman sudānavaḥ |
ye no aṃho.atipiprati ||
uta svarājo aditiradabdhasya vratasya ye |
maho rājāna īśate ||
prati vāṃ sūra udite mitraṃ ghṛṇīṣe varuṇam |
aryamaṇaṃriśādasam ||
rāyā hiraṇyayā matiriyamavṛkāya śavase |
iyaṃ viprāmedhasātaye ||
te syāma deva varuṇa te mitra sūribhiḥ saha |
iṣaṃ svaśca dhīmahi ||
bahavaḥ sūracakṣaso.aghnijihvā ṛtāvṛdhaḥ |
trīṇi ye yemurigvedadathāni dhītibhirigvedaśvāni paribhūtibhiḥ ||
vi ye dadhuḥ śaradaṃ māsamādaharyajñamaktuṃ cād ṛcam |
anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata ||
tad vo adya manāmahe sūktaiḥ sūra udite |
yadohate varuṇo mitro aryamā yūyaṃ ṛtasya rathyaḥ ||
ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ |
teṣāṃvaḥ sumne suchardiṣṭame naraḥ syāma ye ca sūrayaḥ ||
udu tyad darśataṃ vapurdiva eti pratihvare |
yadīmāśurigvedaahati deva etaśo viśvasmai cakṣase aram ||
śīrṣṇaḥ-śīrṣṇo jaghatastasthuṣas patiṃ samayā viśvamā rajaḥ |
sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe ||
taccakṣurdevahitaṃ śukramuccarat |
paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam ||
kāvyebhiradābhyā yātaṃ varuṇa dyumat |
mitraśca somapītaye ||
divo dhāmabhirigvedaaruṇa mitraścā yātamadruhā |
pibataṃ somamātujī ||
ā yātaṃ mitrāvaruṇā juṣāṇāvāhutiṃ narā |
pātaṃ somaṃ ṛtāvṛdhā ||


Next: Hymn 67