The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 64


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 64

दिवि कषयन्ता रजसः पर्थिव्यां पर वां घर्तस्य निर्णिजोददीरन |
हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ||
आ राजाना मह रतस्य गोपा सिन्धुपती कषत्रिया यातमर्वाक |
इळां नो मित्रावरुणोत वर्ष्टिमव दिव इन्वतं जीरदानू ||
मित्रस्तन नो वरुणो देवो अर्यः पर साधिष्ठेभिः पथिभिर्नयन्तु |
बरवद यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ||
यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कर्णवद धारयच्च |
उक्षेथां मित्रावरुणा घर्तेन ता राजानासुक्षितीस्तर्पयेथाम ||
एष सतोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे.अयामि |
अविष्टं धियो जिग्र्तं पुरम्धीर्यूयं पात ||

divi kṣayantā rajasaḥ pṛthivyāṃ pra vāṃ ghṛtasya nirṇijodadīran |
havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta ||
ā rājānā maha ṛtasya ghopā sindhupatī kṣatriyā yātamarigvedaāk |
iḷāṃ no mitrāvaruṇota vṛṣṭimava diva invataṃ jīradānū ||
mitrastan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhirnayantu |
bravad yathā na ādariḥ sudāsa iṣā madema saha devaghopāḥ ||
yo vāṃ ghartaṃ manasā takṣadetamūrdhvāṃ dhītiṃ kṛṇavad dhārayacca |
ukṣethāṃ mitrāvaruṇā ghṛtena tā rājānāsukṣitīstarpayethām ||
eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave.ayāmi |
aviṣṭaṃ dhiyo jighṛtaṃ puramdhīryūyaṃ pāta ||


Next: Hymn 65