The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 62


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 62

उत सूर्यो बर्हदर्चींष्यश्रेत पुरु विश्वा जनिम मानुषाणाम |
समो दिवा दद्र्शे रोचमानः करत्वा कर्तः सुक्र्तःकर्त्र्भिर्भूत ||
स सूर्य परति पुरो न उद गा एभिः सतोमेभिरेतशेभिरेवैः |
पर नो मित्राय वरुणाय वोचो.अनागसो अर्यम्णे अग्नये च ||
वि नः सहस्रं शुरुधो रदन्त्व रतावानो वरुणो मित्रो अग्निः |
यछन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तुस्तवानाः ||
दयावाभूमी अदिते तरासीथां नो ये वां जज्ञुः सुजनिमान रष्वे |
मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य परियतमस्य नर्णाम ||
पर बाहवा सिस्र्तं जीवसे न आ नो गव्यूतिमुक्षतं घर्तेन |
आ नो जने शरवयतं युवाना शरुतं मे मित्रावरुणा हवेमा ||
नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु |
सुगा नो विश्वा सुपथानि सन्तु यूयं पात ... ||

ut sūryo bṛhadarcīṃṣyaśret puru viśvā janima mānuṣāṇām |
samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥkartṛbhirbhūt ||
sa sūrya prati puro na ud ghā ebhiḥ stomebhiretaśebhirevaiḥ |
pra no mitrāya varuṇāya voco.anāghaso aryamṇe aghnaye ca ||
vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro aghniḥ |
yachantu candrā upamaṃ no arkamā naḥ kāmaṃ pūpurantustavānāḥ ||
dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve |
mā heḷe bhūma varuṇasya vāyormā mitrasya priyatamasya nṛṇām ||
pra bāhavā sisṛtaṃ jīvase na ā no ghavyūtimukṣataṃ ghṛtena |
ā no jane śravayataṃ yuvānā śrutaṃ me mitrāvaruṇā havemā ||
nū mitro varuṇo aryamā nastmane tokāya varivo dadhantu |
sughā no viśvā supathāni santu yūyaṃ pāta ... ||


Next: Hymn 63