The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 61


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 61

उद वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान |
अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ||
पर वां स मित्रावरुणाव रतावा विप्रो मन्मानि दीर्घश्रुदियर्ति |
यस्य बरह्माणि सुक्रतू अवाथ आ यत करत्वा न शरदः पर्णैथे ||
परोरोर्मित्रावरुणा पर्थिव्याः पर दिव रष्वाद बर्हतः सुदानू |
सपशो दधाथे ओषधीषु विक्ष्व रधग यतो अनिमिषंरक्षमाणा ||
शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा |
अयन मासा अयज्वनामवीराः पर यज्ञमन्मा वर्जनं तिराते ||
अमूरा विश्वा वर्षणाविमा वां न यासु चित्रं दद्र्शेन यक्षम |
दरुहः सचन्ते अन्र्ता जनानां न वां निण्यान्यचिते अभूवन ||
समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः |
पर वां मन्मान्य रचसे नवानि कर्तानि बरह्म जुजुषन्निमानि ||
इयं देव पुरोहितिर... ||

ud vāṃ cakṣurigvedaaruṇa supratīkaṃ devayoreti sūryastatanvān |
abhi yo viśvā bhuvanāni caṣṭe sa manyuṃ martyeṣvā ciketa ||
pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrudiyarti |
yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe ||
prorormitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū |
spaśo dadhāthe oṣadhīṣu vikṣv ṛdhagh yato animiṣaṃrakṣamāṇā ||
śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā |
ayan māsā ayajvanāmavīrāḥ pra yajñamanmā vṛjanaṃ tirāte ||
amūrā viśvā vṛṣaṇāvimā vāṃ na yāsu citraṃ dadṛśena yakṣam |
druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyānyacite abhūvan ||
samu vāṃ yajñaṃ mahayaṃ namobhirhuve vāṃ mitrāvaruṇā sabādhaḥ |
pra vāṃ manmāny ṛcase navāni kṛtāni brahma jujuṣannimāni ||
iyaṃ deva purohitir... ||


Next: Hymn 62