The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 60


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 60

यदद्य सूर्य बरवो.अनागा उद्यन मित्राय वरुणाय सत्यम |
वयं देवत्रादिते सयाम तव परियासो अर्यमन गर्णन्तः ||
एष सय मित्रावरुणा नर्चक्षा उभे उदेति सूर्यो अभि जमन |
विश्वस्य सथातुर्जगतश्च गोपा रजु मर्तेषु वर्जिना चपश्यन ||
अयुक्त सप्त हरितः सधस्थाद या ईं वहन्ति सूर्यं घर्ताचीः |
धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ||
उद वां पर्क्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः |
यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणःसजोषाः ||
इमे चेतारो अन्र्तस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति |
इम रतस्य वाव्र्धुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ||
इमे मित्रो वरुणो दूळभासो.अचेतसं चिच्चितयन्ति दक्षैः |
अपि करतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथानयन्ति ||
इमे दिवो अनिमिषा पर्थिव्याश्चिकित्वांसो अचेतसं नयन्ति |
परव्राजे चिन नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन ||
यद गोपावददितिः शर्म भद्रं मित्रो यछन्ति वरुणः सुदासे |
तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ||
अव वेदिं होत्राभिर्यजेत रिपः काश्चिद वरुणध्रुतः सः |
परि दवेषोभिरर्यमा वर्णक्तूरुं सुदासे वर्षणा उ लोकम ||
सस्वश्चिद धि सम्र्तिस्त्वेष्येषामपीच्येन सहसा सहन्ते |
युष्मद भिया वर्षणो रेजमाना दक्षस्य चिन महिना मर्ळता नः ||
यो बरह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः |
सीक्षन्त मन्युं मघवानो अर्य उरु कषयाय चक्रिरे सुधातु ||
इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि |
विश्वानि दुर्गा पिप्र्तं तिरो नो यूयं पात ... ||

yadadya sūrya bravo.anāghā udyan mitrāya varuṇāya satyam |
vayaṃ devatrādite syāma tava priyāso aryaman ghṛṇantaḥ ||
eṣa sya mitrāvaruṇā nṛcakṣā ubhe udeti sūryo abhi jman |
viśvasya sthāturjaghataśca ghopā ṛju marteṣu vṛjinā capaśyan ||
ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ |
dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe ||
ud vāṃ pṛkṣāso madhumanto asthurā sūryo aruhacchukramarṇaḥ |
yasmā ādityā adhvano radanti mitro aryamā varuṇaḥsajoṣāḥ ||
ime cetāro anṛtasya bhūrermitro aryamā varuṇo hi santi |
ima ṛtasya vāvṛdhurduroṇe śaghmāsaḥ putrā aditeradabdhāḥ ||
ime mitro varuṇo dūḷabhāso.acetasaṃ ciccitayanti dakṣaiḥ |
api kratuṃ sucetasaṃ vatantastiraścidaṃhaḥ supathānayanti ||
ime divo animiṣā pṛthivyāścikitvāṃso acetasaṃ nayanti |
pravrāje cin nadyo ghādhamasti pāraṃ no asya viṣpitasya parṣan ||
yad ghopāvadaditiḥ śarma bhadraṃ mitro yachanti varuṇaḥ sudāse |
tasminnā tokaṃ tanayaṃ dadhānā mā karma devaheḷanaṃ turāsaḥ ||
ava vediṃ hotrābhiryajeta ripaḥ kāścid varuṇadhrutaḥ saḥ |
pari dveṣobhiraryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam ||
sasvaścid dhi samṛtistveṣyeṣāmapīcyena sahasā sahante |
yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛḷatā naḥ ||
yo brahmaṇe sumatimāyajāte vājasya sātau paramasya rāyaḥ |
sīkṣanta manyuṃ maghavāno arya uru kṣayāya cakrire sudhātu ||
iyaṃ deva purohitiryuvabhyāṃ yajñeṣu mitrāvaruṇāvakāri |
viśvāni durghā pipṛtaṃ tiro no yūyaṃ pāta ... ||


Next: Hymn 61