The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 45


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 45

आ देवो यातु सविता सुरत्नो.अन्तरिक्षप्रा वहमानो अश्वैः |
हस्ते दधानो नर्या पुरूणि निवेशयञ्च परसुवञ्च भूम ||
उदस्य बाहू शिथिरा बर्हन्ता हिरण्यया दिवो अन्ताननष्टाम |
नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम ||
स घा नो देवः सविता सहावा साविषद वसुपतिर्वसूनि |
विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ||
इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम |
चित्रं वयो बर्हदस्मे दधातु यूयं पात ... ||

ā devo yātu savitā suratno.antarikṣaprā vahamāno aśvaiḥ |
haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma ||
udasya bāhū śithirā bṛhantā hiraṇyayā divo antānanaṣṭām |
nūnaṃ so asya mahimā paniṣṭa sūraścidasmā anu dādapasyām ||
sa ghā no devaḥ savitā sahāvā sāviṣad vasupatirigvedaasūni |
viśrayamāṇo amatimurūcīṃ martabhojanamadha rāsate naḥ ||
imā ghiraḥ savitāraṃ sujihvaṃ pūrṇaghabhastimīḷate supāṇim |
citraṃ vayo bṛhadasme dadhātu yūyaṃ pāta ... ||


Next: Hymn 46