The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 40


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 40

ओ शरुष्टिर्विदथ्या समेतु परति सतोमं दधीमहि तुराणाम |
यदद्य देवः सविता सुवाति सयामास्य रत्निनो विभागे ||
मित्रस्तन नो वरुणो रोदसी च दयुभक्तमिन्द्रो अर्यमा ददातु |
दिदेष्टु देव्यदिती रेक्णो वायुश्च यन नियुवैते भगश्च ||
सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पर्षदश्वा अवाथ |
उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ||
अयं हि नेता वरुण रतस्य मित्रो राजानो अर्यमापो धुः |
सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान ||
अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य परभ्र्थे हविर्भिः |
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत ||
मात्र पूषन्नाघ्र्ण इरस्यो वरूत्री यद रातिषाचश्च रासन |
मयोभुवो नो अर्वन्तो नि पान्तु वर्ष्टिं परिज्मा वातो ददातु ||
नू रोदसी ... ||

o śruṣṭirigvedadathyā sametu prati stomaṃ dadhīmahi turāṇām |
yadadya devaḥ savitā suvāti syāmāsya ratnino vibhāghe ||
mitrastan no varuṇo rodasī ca dyubhaktamindro aryamā dadātu |
dideṣṭu devyaditī rekṇo vāyuśca yan niyuvaite bhaghaśca ||
sedughro astu marutaḥ sa śuṣmī yaṃ martyaṃ pṛṣadaśvā avātha |
utemaghniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti ||
ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ |
suhavā devyaditiranarigvedaā te no aṃho ati parṣannariṣṭān ||
asya devasya mīḷhuṣo vayā viṣṇoreṣasya prabhṛthe havirbhiḥ |
vide hi rudro rudriyaṃ mahitvaṃ yāsiṣṭaṃ vartiraśvināvirāvat ||
mātra pūṣannāghṛṇa irasyo varūtrī yad rātiṣācaśca rāsan |
mayobhuvo no arigvedaanto ni pāntu vṛṣṭiṃ parijmā vāto dadātu ||
nū rodasī ... ||


Next: Hymn 41