The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 30


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 30

आ नो देव शवसा याहि शुष्मिन भवा वर्ध इन्द्र रायो अस्य |
महे नर्म्णाय नर्पते सुवज्र महि कषत्राय पौंस्याय शूर ||
हवन्त उ तवा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ |
तवं विश्वेषु सेन्यो जनेषु तवं वर्त्राणि रन्धया सुहन्तु ||
अहा यदिन्द्र सुदिना वयुछान दधो यत केतुमुपमं समत्सु |
नयग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान ||
वयं ते त इन्द्र ये च देव सतवन्त शूर ददतो मघानि |
यछा सूरिभ्य उपमं वरूथं सवाभुवो जरणामश्नवन्त ||
वोचेमेदिन्द्रं ... ||

ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya |
mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra ||
havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau |
tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu ||
ahā yadindra sudinā vyuchān dadho yat ketumupamaṃ samatsu |
nyaghniḥ sīdadasuro na hotā huvāno atra subhaghāya devān ||
vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni |
yachā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇāmaśnavanta ||
vocemedindraṃ ... ||


Next: Hymn 31