The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 27


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 27

इन्द्रं नरो नेमधिता हवन्ते यत पार्या युनजते धियस्ताः |
शूरो नर्षाता शवसश्चकान आ गोमति वरजे भजात्वं नः ||
य इन्द्र शुष्मो मघवन ते अस्ति शिक्षा सखिभ्यः पुरुहूतन्र्भ्यः |
तवं हि दर्ळ्हा मघवन विचेता अपा वर्धि परिव्र्तं न राधः ||
इन्द्रो राजा जगतश्चर्षणीनामधि कषमि विषुरूपं यदस्ति |
ततो ददाति दाशुषे वसूनि चोदद राध उपस्तुतश्चिदर्वाक ||
नू चिन न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती |
अनूना यस्य दक्षिणा पीपाय वामं नर्भ्यो अभिवीता सखिभ्यः ||
नू इन्द्र राये वरिवस कर्धी न आ ते मनो वव्र्त्याम मघाय |
गोमदश्वावद रथवद वयन्तो यूयं पात ... ||

indraṃ naro nemadhitā havante yat pāryā yunajate dhiyastāḥ |
śūro nṛṣātā śavasaścakāna ā ghomati vraje bhajātvaṃ naḥ ||
ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūtanṛbhyaḥ |
tvaṃ hi dṛḷhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ ||
indro rājā jaghataścarṣaṇīnāmadhi kṣami viṣurūpaṃ yadasti |
tato dadāti dāśuṣe vasūni codad rādha upastutaścidarigvedaāk ||
nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī |
anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ ||
nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya |
ghomadaśvāvad rathavad vyanto yūyaṃ pāta ... ||


Next: Hymn 28