The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 15


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 15

उपसद्याय मीळ्हुष आस्ये जुहुता हविः |
यो नो नेदिष्ठमाप्यम ||
यः पञ्च चर्षणीरभि निषसाद दमे-दमे |
कविर्ग्र्हपतिर्युवा ||
स नो वेदो अमात्यमग्नी रक्षतु विश्वतः |
उतास्मान पात्वंहसः ||
नवं नु सतोममग्नये दिवः शयेनाय जीजनम |
वस्वः कुविद वनाति नः ||
सपार्हा यस्य शरियो दर्शे रयिर्वीरवतो यथा |
अग्रे यज्ञस्य शोचतः ||
सेमां वेतु वषट्क्र्तिमग्निर्जुषत नो गिरः |
यजिष्ठो हव्यवाहनः ||
नि तवा नक्ष्य विश्पते दयुमन्तं देव धीमहि |
सुवीरमग्न आहुत ||
कषप उस्रश्च दीदिहि सवग्नयस्त्वया वयम |
सुवीरस्त्वमस्मयुः ||
उप तवा सातये नरो विप्रासो यन्ति धीतिभिः |
उपाक्षरासहस्रिणी ||
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः |
शुचिः पावक ईड्यः ||
स नो राधांस्या भरेशानः सहसो यहो |
भगश्च दातुवार्यम ||
तवमग्ने वीरवद यशो देवश्च सविता भगः |
दितिश्चदाति वार्यम ||
अग्ने रक्षा णो अंहसः परति षम देव रीषतः |
तपिष्ठैरजरो दह ||
अधा मही न आयस्यनाध्र्ष्टो नर्पीतये |
पूर्भवा शतभुजिः ||
तवं नः पाह्यंहसो दोषावस्तरघायतः |
दिवा नक्तमदाभ्य ||

upasadyāya mīḷhuṣa āsye juhutā haviḥ |
yo no nediṣṭhamāpyam ||
yaḥ pañca carṣaṇīrabhi niṣasāda dame-dame |
kavirghṛhapatiryuvā ||
sa no vedo amātyamaghnī rakṣatu viśvataḥ |
utāsmān pātvaṃhasaḥ ||
navaṃ nu stomamaghnaye divaḥ śyenāya jījanam |
vasvaḥ kuvid vanāti naḥ ||
spārhā yasya śriyo dṛśe rayirigvedaīravato yathā |
aghre yajñasya śocataḥ ||
semāṃ vetu vaṣaṭkṛtimaghnirjuṣata no ghiraḥ |
yajiṣṭho havyavāhanaḥ ||
ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi |
suvīramaghna āhuta ||
kṣapa usraśca dīdihi svaghnayastvayā vayam |
suvīrastvamasmayuḥ ||
upa tvā sātaye naro viprāso yanti dhītibhiḥ |
upākṣarāsahasriṇī ||
aghnī rakṣāṃsi sedhati śukraśociramartyaḥ |
śuciḥ pāvaka īḍyaḥ ||
sa no rādhāṃsyā bhareśānaḥ sahaso yaho |
bhaghaśca dātuvāryam ||
tvamaghne vīravad yaśo devaśca savitā bhaghaḥ |
ditiścadāti vāryam ||
aghne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ |
tapiṣṭhairajaro daha ||
adhā mahī na āyasyanādhṛṣṭo nṛpītaye |
pūrbhavā śatabhujiḥ ||
tvaṃ naḥ pāhyaṃhaso doṣāvastaraghāyataḥ |
divā naktamadābhya ||


Next: Hymn 16