The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 7


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 7

पर वो देवं चित सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः |
भवा नो दूतो अध्वरस्य विद्वान तमना देवेषु विविदे मितद्रुः ||
आ याह्यग्ने पथ्या अनु सवा मन्द्रो देवानां सख्यं जुषाणः |
आ सानु शुष्मैर्नदयन पर्थिव्या जम्भेभिर्विश्वमुशधग वनानि ||
पराचीनो यज्ञः सुधितं हि बर्हिः परीणीते अग्निरीळितो न होता |
आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ||
सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम |
विशामधायि विश्पतिर्दुरोणे.अग्निर्मन्द्रो मधुवचा रतावा ||
असादि वर्तो वह्निराजगन्वानग्निर्ब्रह्मा नर्षदने विधर्ता |
दयौश्च यं पर्थिवी वाव्र्धाते आ यं होता यजति विश्ववारम ||
एते दयुम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन |
पर ये विशस्तिरन्त शरोषमाणा आ ये मे अस्य दीधयन्न्र्तस्य ||
नू तवामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम |
इषं सतोत्र्भ्यो मघवद्भ्य आनड यूयं पात सवस्तिभिः सदा नः ||

pra vo devaṃ cit sahasānamaghnimaśvaṃ na vājinaṃ hiṣe namobhiḥ |
bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ ||
ā yāhyaghne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ |
ā sānu śuṣmairnadayan pṛthivyā jambhebhirigvedaśvamuśadhagh vanāni ||
prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte aghnirīḷito na hotā |
ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ ||
sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām |
viśāmadhāyi viśpatirduroṇe.aghnirmandro madhuvacā ṛtāvā ||
asādi vṛto vahnirājaghanvānaghnirbrahmā nṛṣadane vidhartā |
dyauśca yaṃ pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram ||
ete dyumnebhirigvedaśvamātiranta mantraṃ ye vāraṃ naryā atakṣan |
pra ye viśastiranta śroṣamāṇā ā ye me asya dīdhayannṛtasya ||
nū tvāmaghna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām |
iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyaṃ pāta svastibhiḥ sadā naḥ ||


Next: Hymn 8