The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 54


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 54

सं पूषन विदुषा नय यो अञ्जसानुशासति |
य एवेदमिति बरवत ||
समु पूष्णा गमेमहि यो गर्हानभिशासति |
इम एवेति चब्रवत ||
पूष्णश्चक्रं न रिष्यति न कोशो.अव पद्यते |
नो अस्य वयथते पविः ||
यो अस्मै हविषाविधन न तं पूषापि मर्ष्यते |
परथमो विदते वसु ||
पूषा गा अन्वेतु नः पुषा रक्षत्वर्वतः |
पूषा वाजं सनोतु नः ||
पूषन्ननु पर गा इहि यजमानस्य सुन्वतः |
अस्माकं सतुवतामुत ||
माकिर्नेशन माकीं रिषन माकीं सं शारि केवटे |
अथारिष्टाभिरा गहि ||
शर्ण्वन्तं पूषणं वयमिर्यमनष्टवेदसम |
ईशानंराय ईमहे ||
पूषन तव वरते वयं न रिष्येम कदा चन |
सतोतारस्त इह समसि ||
परि पूषा परस्ताद धस्तं दधातु दक्षिणम |
पुनर्नो नष्टमाजतु ||

saṃ pūṣan viduṣā naya yo añjasānuśāsati |
ya evedamiti bravat ||
samu pūṣṇā ghamemahi yo ghṛhānabhiśāsati |
ima eveti cabravat ||
pūṣṇaścakraṃ na riṣyati na kośo.ava padyate |
no asya vyathate paviḥ ||
yo asmai haviṣāvidhan na taṃ pūṣāpi mṛṣyate |
prathamo vidate vasu ||
pūṣā ghā anvetu naḥ puṣā rakṣatvarigvedaataḥ |
pūṣā vājaṃ sanotu naḥ ||
pūṣannanu pra ghā ihi yajamānasya sunvataḥ |
asmākaṃ stuvatāmuta ||
mākirneśan mākīṃ riṣan mākīṃ saṃ śāri kevaṭe |
athāriṣṭābhirā ghahi ||
śṛṇvantaṃ pūṣaṇaṃ vayamiryamanaṣṭavedasam |
īśānaṃrāya īmahe ||
pūṣan tava vrate vayaṃ na riṣyema kadā cana |
stotārasta iha smasi ||
pari pūṣā parastād dhastaṃ dadhātu dakṣiṇam |
punarno naṣṭamājatu ||


Next: Hymn 55