The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 51


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 51

उदु तयच्चक्षुर्महि मित्रयोरानेति परियं वरुणयोरदब्धम |
रतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिताव्यद्यौत ||
वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः |
रजु मर्तेषु वर्जिना च पश्यन्नभि चष्टे सूरो अर्य एवान ||
सतुष उ वो मह रतस्य गोपानदितिं मित्रं वरुणं सुजातान |
अर्यमणं भगमदब्धधीतीनछा वोचे सधन्यः पावकान ||
रिशादसः सत्पतीन्रदब्धान महो राज्ञः सुवसनस्य दातॄन |
यूनः सुक्षत्रान कषयतो दिवो नॄनादित्यान याम्यदितिं दुवोयु ||
दयौष पितः पर्थिवि मातरध्रुगग्ने भरातर्वसवो मर्ळता नः |
विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ||
मा नो वर्काय वर्क्ये समस्मा अघायते रीरधता यजत्राः |
यूयं हि षठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव ||
मा व एनो अन्यक्र्तं भुजेम मा तत कर्म वसवो यच्चयध्वे |
विश्वस्य हि कषयथ विश्वदेवाः सवयं रिपुस्तन्वं रीरिषीष्ट ||
नम इदुग्रं नम आ विवासे नमो दाधार पर्थिवीमुत दयाम |
नमो देवेभ्यो नम ईश एषां कर्तं चिदेनो नमसाविवासे ||
रतस्य वो रथ्यः पूतदक्षान रतस्य पस्त्यसदो अदब्धान |
ताना नमोभिरुरुचक्षसो नॄन विश्वान व आ नमे महो यजत्राः ||
ते हि शरेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति |
सुक्षत्रासो वरुणो मित्रो अग्निरतधीतयो वक्मराजसत्याः ||
ते न इन्द्रः पर्थिवी कषाम वर्धन पूषा भगो अदितिः पञ्च जनाः |
सुशर्माणः सववसः सुनीथा भवन्तु नःसुत्रात्रासः सुगोपाः ||
नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता |
आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द ||
अप तयं वर्जिनं रिपुं सतेनमग्ने दुराध्यम |
दविष्ठमस्य सत्पते कर्धी सुगम ||
गरावाणः सोम नो हि कं सखित्वनाय वावशुः |
जही नयत्रिणं पणिं वर्को हि षः ||
यूयं हि षठा सुदानव इन्द्रज्येष्ठा अभिद्यवः |
कर्ता नो अध्वन्ना सुगं गोपा अमा ||
अपि पन्थामगन्महि सवस्तिगामनेहसम |
येन विश्वाः परिद्विषो वर्णक्ति विन्दते वसु ||

udu tyaccakṣurmahi mitrayorāneti priyaṃ varuṇayoradabdham |
ṛtasya śuci darśatamanīkaṃ rukmo na diva uditāvyadyaut ||
veda yastrīṇi vidathānyeṣāṃ devānāṃ janma sanutarā ca vipraḥ |
ṛju marteṣu vṛjinā ca paśyannabhi caṣṭe sūro arya evān ||
stuṣa u vo maha ṛtasya ghopānaditiṃ mitraṃ varuṇaṃ sujātān |
aryamaṇaṃ bhaghamadabdhadhītīnachā voce sadhanyaḥ pāvakān ||
riśādasaḥ satpatīnradabdhān maho rājñaḥ suvasanasya dātṝn |
yūnaḥ sukṣatrān kṣayato divo nṝnādityān yāmyaditiṃ duvoyu ||
dyauṣ pitaḥ pṛthivi mātaradhrughaghne bhrātarigvedaasavo mṛḷatā naḥ |
viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta ||
mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ |
yūyaṃ hi ṣṭhā rathyo nastanūnāṃ yūyaṃ dakṣasya vacaso babhūva ||
mā va eno anyakṛtaṃ bhujema mā tat karma vasavo yaccayadhve |
viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripustanvaṃ rīriṣīṣṭa ||
nama idughraṃ nama ā vivāse namo dādhāra pṛthivīmuta dyām |
namo devebhyo nama īśa eṣāṃ kṛtaṃ cideno namasāvivāse ||
ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān |
tānā namobhirurucakṣaso nṝn viśvān va ā name maho yajatrāḥ ||
te hi śreṣṭhavarcasasta u nastiro viśvāni duritā nayanti |
sukṣatrāso varuṇo mitro aghnirtadhītayo vakmarājasatyāḥ ||
te na indraḥ pṛthivī kṣāma vardhan pūṣā bhagho aditiḥ pañca janāḥ |
suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥsutrātrāsaḥ sughopāḥ ||
nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā |
āsānebhiryajamāno miyedhairdevānāṃ janma vasūyurigvedaavanda ||
apa tyaṃ vṛjinaṃ ripuṃ stenamaghne durādhyam |
daviṣṭhamasya satpate kṛdhī sugham ||
ghrāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ |
jahī nyatriṇaṃ paṇiṃ vṛko hi ṣaḥ ||
yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ |
kartā no adhvannā sughaṃ ghopā amā ||
api panthāmaghanmahi svastighāmanehasam |
yena viśvāḥ paridviṣo vṛṇakti vindate vasu ||


Next: Hymn 52