The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 50


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 50

हुवे वो देवीमदितिं नमोभिर्म्र्ळीकाय वरुणं मित्रमग्निम |
अभिक्षदामर्यमणं सुशेवं तरातॄन देवान सवितारं भगं च ||
सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान |
दविजन्मानो य रतसापः सत्याः सवर्वन्तो यजता अग्निजिह्वाः ||
उत दयावाप्र्थिवी कषत्रमुरु बर्हद रोदसी शरणं सुषुम्ने |
महस करथो वरिवो यथा नो.अस्मे कषयाय धिषणे अनेहः ||
आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवो.अध्र्ष्टाः |
यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान ||
मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा |
शरुत्वा हवं मरुतो यद ध याथ भूमा रेजन्ते अध्वनि परविक्ते ||
अभि तयं वीरं गिर्वणसमर्चेन्द्रं बरह्मणा जरितर्नवेन |
शरवदिद धवमुप च सतवानो रासद वाजानुप महो गर्णानः ||
ओमानमापो मानुषीरम्र्क्तं धात तोकाय तनयाय शंयोः |
यूयं हि षठा भिषजो मात्र्तमा विश्वस्य सथातुर्जगतो जनित्रीः ||
आ नो देवः सविता तरायमाणो हिरण्यपाणिर्यजतो जगम्यात |
यो दत्रवानुषसो न परतीकं वयूर्णुते दाशुषे वार्याणि ||
उत तवं सूनो सहसो नो अद्या देवानस्मिन्नध्वरे वव्र्त्याः |
सयामहं ते सदमिद रातौ तव सयामग्ने.अवसा सुवीरः ||
उत तया मे हवमा जग्म्यातं नासत्या धीभिर्युवमङग विप्रा |
अत्रिं न महस्तमसो.अमुमुक्तं तूर्वतं नरा दुरितादभीके ||
ते नो रायो दयुमतो वाजवतो दातारो भूत नर्वतः पुरुक्षोः |
दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मर्लता चदेवाः ||
ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्म्र्ळन्तु वायुः |
रभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः ||
उत सय देवः सविता भगो नो.अपां नपादवतु दानु पप्रिः |
तवष्टा देवेभिर्जनिभिः सजोषा दयौर्देवेभिः पर्थिवी समुद्रैः ||
उत नो.अहिर्बुध्न्यः शर्णोत्वज एकपात पर्थिवी समुद्रः |
विश्वे देवा रताव्र्धो हुवाना सतुता मन्त्राः कविशस्ता अवन्तु ||
एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः |
गना हुतासो वसवो.अध्र्ष्टा विश्वे सतुतासो भूता यजत्राः ||

huve vo devīmaditiṃ namobhirmṛḷīkāya varuṇaṃ mitramaghnim |
abhikṣadāmaryamaṇaṃ suśevaṃ trātṝn devān savitāraṃ bhaghaṃ ca ||
sujyotiṣaḥ sūrya dakṣapitṝnanāghāstve sumaho vīhi devān |
dvijanmāno ya ṛtasāpaḥ satyāḥ svarigvedaanto yajatā aghnijihvāḥ ||
uta dyāvāpṛthivī kṣatramuru bṛhad rodasī śaraṇaṃ suṣumne |
mahas karatho varivo yathā no.asme kṣayāya dhiṣaṇe anehaḥ ||
ā no rudrasya sūnavo namantāmadyā hūtāso vasavo.adhṛṣṭāḥ |
yadīmarbhe mahati vā hitāso bādhe maruto ahvāma devān ||
mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā |
śrutvā havaṃ maruto yad dha yātha bhūmā rejante adhvani pravikte ||
abhi tyaṃ vīraṃ ghirigvedaaṇasamarcendraṃ brahmaṇā jaritarnavena |
śravadid dhavamupa ca stavāno rāsad vājānupa maho ghṛṇānaḥ ||
omānamāpo mānuṣīramṛktaṃ dhāta tokāya tanayāya śaṃyoḥ |
yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthāturjaghato janitrīḥ ||
ā no devaḥ savitā trāyamāṇo hiraṇyapāṇiryajato jaghamyāt |
yo datravānuṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi ||
uta tvaṃ sūno sahaso no adyā devānasminnadhvare vavṛtyāḥ |
syāmahaṃ te sadamid rātau tava syāmaghne.avasā suvīraḥ ||
uta tyā me havamā jaghmyātaṃ nāsatyā dhībhiryuvamaṅgha viprā |
atriṃ na mahastamaso.amumuktaṃ tūrigvedaataṃ narā duritādabhīke ||
te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ |
daśasyanto divyāḥ pārthivāso ghojātā apyā mṛlatā cadevāḥ ||
te no rudraḥ sarasvatī sajoṣā mīḷhuṣmanto viṣṇurmṛḷantu vāyuḥ |
ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatāmiṣaṃ naḥ ||
uta sya devaḥ savitā bhagho no.apāṃ napādavatu dānu papriḥ |
tvaṣṭā devebhirjanibhiḥ sajoṣā dyaurdevebhiḥ pṛthivī samudraiḥ ||
uta no.ahirbudhnyaḥ śṛṇotvaja ekapāt pṛthivī samudraḥ |
viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu ||
evā napāto mama tasya dhībhirbharadvājā abhyarcantyarkaiḥ |
ghnā hutāso vasavo.adhṛṣṭā viśve stutāso bhūtā yajatrāḥ ||


Next: Hymn 51