The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 37


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 37

अर्वाग रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु |
कीरिश्चिद धि तवा हवते सवर्वान रधीमहि सधमादस्तेद्य ||
परो दरोणे हरयः कर्माग्मन पुनानास रज्यन्तो अभूवन |
इन्द्रो नो अस्य पूर्व्यः पपीयाद दयुक्षो मदस्य सोम्यस्य राजा ||
आसस्राणासः शवसानमछेन्द्रं सुचक्रे रथ्यासो अश्वाः |
अभि शरव रज्यन्तो वहेयुर्नू चिन नु वायोरम्र्तं विदस्येत ||
वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः |
यया वज्रिवः परियास्यंहो मघा च धर्ष्णो दयसे वि सूरीन ||
इन्द्रो वाजस्य सथविरस्य दातेन्द्रो गीर्भिर्वर्धतां वर्द्धमहाः |
इन्द्रो वर्त्रं हनिष्ठो अस्तु सत्वा ता सूरिः पर्णति तूतुजानः ||

arigvedaāgh rathaṃ viśvavāraṃ ta ughrendra yuktāso harayo vahantu |
kīriścid dhi tvā havate svarigvedaān ṛdhīmahi sadhamādasteadya ||
pro droṇe harayaḥ karmāghman punānāsa ṛjyanto abhūvan |
indro no asya pūrigvedayaḥ papīyād dyukṣo madasya somyasya rājā ||
āsasrāṇāsaḥ śavasānamachendraṃ sucakre rathyāso aśvāḥ |
abhi śrava ṛjyanto vaheyurnū cin nu vāyoramṛtaṃ vidasyet ||
variṣṭho asya dakṣiṇāmiyartīndro maghonāṃ tuvikūrmitamaḥ |
yayā vajrivaḥ pariyāsyaṃho maghā ca dhṛṣṇo dayase vi sūrīn ||
indro vājasya sthavirasya dātendro ghīrbhirigvedaardhatāṃ vṛddhamahāḥ |
indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ ||


Next: Hymn 38