The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 36


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 36

सत्रा मदासस्तव विश्वजन्याः सत्रा रायो.अध ये पार्थिवासः |
सत्रा वाजानामभवो विभक्ता यद देवेषु धारयथा असुर्यम ||
अनु पर येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय |
सयूमग्र्भे दुधये.अर्वते च करतुं वर्ञ्जन्त्यपि वर्त्रहत्ये ||
तं सध्रीचीरूतयो वर्ष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम |
समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिरा विशन्ति ||
स रायस खामुप सर्जा गर्णानः पुरुश्चन्द्रस्य तवमिन्द्रवस्वः |
पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा ||
स तु शरुधि शरुत्या यो दुवोयुर्द्यौर्न भूमाभि रायोर्यः |
असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ||

satrā madāsastava viśvajanyāḥ satrā rāyo.adha ye pārthivāsaḥ |
satrā vājānāmabhavo vibhaktā yad deveṣu dhārayathā asuryam ||
anu pra yeje jana ojo asya satrā dadhire anu vīryāya |
syūmaghṛbhe dudhaye.arigvedaate ca kratuṃ vṛñjantyapi vṛtrahatye ||
taṃ sadhrīcīrūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścurindram |
samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ ghiraā viśanti ||
sa rāyas khāmupa sṛjā ghṛṇānaḥ puruścandrasya tvamindravasvaḥ |
patirbabhūthāsamo janānāmeko viśvasya bhuvanasya rājā ||
sa tu śrudhi śrutyā yo duvoyurdyaurna bhūmābhi rāyoaryaḥ |
aso yathā naḥ śavasā cakāno yughe-yughe vayasā cekitānaḥ ||


Next: Hymn 37