The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 32


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 32

अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय |
विरप्शिने वज्रिणे शन्तमानि वचांस्यासा सथविराय तक्षम ||
स मातरा सूर्येणा कवीनामवासयद रुजदद्रिं गर्णानः |
सवाधीभिर्र्क्वभिर्वावशान उदुस्रियाणामस्र्जन निदानम ||
स वह्निभिर्र्क्वभिर्गोषु शश्वन मितज्ञुभिः पुरुक्र्त्वा जिगाय |
पुरः पुरोहा सखिभिः सखीयन दर्ळ्हा रुरोज कविभिः कविः सन ||
स नीव्याभिर्जरितारमछा महो वाजेभिर्महद्भिश्च शुष्मैः |
पुरुवीराभिर्व्र्षभ कषितीनामा गिर्वणः सुविताय पर याहि ||
स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट |
इत्था सर्जाना अनपाव्र्दर्थं दिवे-दिवे विविषुरप्रम्र्ष्यम ||

apūrigvedayā purutamānyasmai mahe vīrāya tavase turāya |
virapśine vajriṇe śantamāni vacāṃsyāsā sthavirāya takṣam ||
sa mātarā sūryeṇā kavīnāmavāsayad rujadadriṃ ghṛṇānaḥ |
svādhībhirṛkvabhirigvedaāvaśāna udusriyāṇāmasṛjan nidānam ||
sa vahnibhirṛkvabhirghoṣu śaśvan mitajñubhiḥ purukṛtvā jighāya |
puraḥ purohā sakhibhiḥ sakhīyan dṛḷhā ruroja kavibhiḥ kaviḥ san ||
sa nīvyābhirjaritāramachā maho vājebhirmahadbhiśca śuṣmaiḥ |
puruvīrābhirigvedaṛṣabha kṣitīnāmā ghirigvedaaṇaḥ suvitāya pra yāhi ||
sa sargheṇa śavasā takto atyairapa indro dakṣiṇatasturāṣāṭ |
itthā sṛjānā anapāvṛdarthaṃ dive-dive viviṣurapramṛṣyam ||


Next: Hymn 33