The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 26


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 26

शरुधी न इन्द्र हवयामसि तवा महो वाजस्य सातौ वाव्र्षाणाः |
सं यद विशो.अयन्त शूरसाता उग्रं नो.अवः पार्ये अहन दाः ||
तवां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ |
तवां वर्त्रेष्विन्द्र सत्पतिं तरुत्रं तवां चष्टे मुष्टिहा गोषु युध्यन ||
तवं कविं चोदयो.अर्कसातौ तवं कुत्साय शुष्णं दाशुषे वर्क |
तवं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन ||
तवं रथं पर भरो योधं रष्वमावो युध्यन्तं वर्षभं दशद्युम |
तवं तुग्रं वेतसवे सचाहन तवं तुजिं गर्णन्तमिन्द्र तूतोः ||
तवं तदुक्थमिन्द्र बर्हणा कः पर यच्छता सहस्राशूर दर्षि |
अव गिरेर्दासं शम्बरं हन परावो दिवोदासं चित्राभिरूती ||
तवं शरद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्रसिष्वप |
तवं रजिं पिठीनसे दशस्यन षष्टिं सहस्राशच्या सचाहन ||
अहं चन तत सूरिभिरानश्यां तव जयाय इन्द्र सुम्नमोजः |
तवया यत सतवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ ||
वयं ते अस्यामिन्द्र दयुम्नहूतौ सखायः सयाम महिन परेष्ठाः |
परातर्दनिः कषत्रश्रीरस्तु शरेष्ठो घने वर्त्राणां सनये धनानाम ||

śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ |
saṃ yad viśo.ayanta śūrasātā ughraṃ no.avaḥ pārye ahan dāḥ ||
tvāṃ vājī havate vājineyo maho vājasya ghadhyasya sātau |
tvāṃ vṛtreṣvindra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā ghoṣu yudhyan ||
tvaṃ kaviṃ codayo.arkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark |
tvaṃ śiro amarmaṇaḥ parāhannatithighvāya śaṃsyaṃ kariṣyan ||
tvaṃ rathaṃ pra bharo yodhaṃ ṛṣvamāvo yudhyantaṃ vṛṣabhaṃ daśadyum |
tvaṃ tughraṃ vetasave sacāhan tvaṃ tujiṃ ghṛṇantamindra tūtoḥ ||
tvaṃ tadukthamindra barhaṇā kaḥ pra yacchatā sahasrāśūra darṣi |
ava ghirerdāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhirūtī ||
tvaṃ śraddhābhirmandasānaḥ somairdabhītaye cumurimindrasiṣvap |
tvaṃ rajiṃ piṭhīnase daśasyan ṣaṣṭiṃ sahasrāśacyā sacāhan ||
ahaṃ cana tat sūribhirānaśyāṃ tava jyāya indra sumnamojaḥ |
tvayā yat stavante sadhavīra vīrāstrivarūthena nahuṣā śaviṣṭha ||
vayaṃ te asyāmindra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ |
prātardaniḥ kṣatraśrīrastu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām ||


Next: Hymn 27