The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 20


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 20

दयौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पर्त्सु जनान |
तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वर्त्रतुरम ||
दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम |
अहिं यद वर्त्रमपो वव्रिवांसं हन्न्र्जीषिन विष्णुनासचानः ||
तूर्वन्नोजीयान तवसस्तवीयान कर्तब्रह्मेन्द्रो वर्द्धमहाः |
राजाभवन मधुनः सोम्यस्य विश्वासां यत पुरां दर्त्नुमावत ||
शतैरपद्रन पणय इन्द्रात्र दशोणये कवये.अर्कसातौ |
वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत किंचन पर ||
महो दरुहो अप विश्वायु धायि वज्रस्य यत पतने पादि शुष्णः |
उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ ||
पर शयेनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन |
परावन नमीं साप्यं ससन्तं पर्णग राया समिषा सं सवस्ति ||
वि पिप्रोरहिमायस्य दर्ळ्हाः पुरो वज्रिञ्छवसा न दर्दः |
सुदामन तद रेक्णो अप्रम्र्ष्यं रजिश्वने दात्रं दाशुषे दाः ||
स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः सवभिष्टिसुम्नः |
आ तुग्रं शश्वदिभं दयोतनाय मातुर्न सीमुप सर्जा इयध्यै ||
स ईं सप्र्धो वनते अप्रतीतो बिभ्रद वज्रं वर्त्रहणं गभस्तौ |
तिष्ठद धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रं रष्वम ||
सनेम ते.अवसा नव्य इन्द्र पर पूरव सतवन्त एना यज्ञैः |
सप्त यत पुरः शर्म शारदीर्दर्द धन दासीः पुरुकुत्साय शिक्षन ||
तवं वर्ध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय |
परा नववास्त्वमनुदेयं महे पित्रे ददाथ सवं नपातम ||
तवं धुनिरिन्द्र ... ||
तव ह तयदिन्द्र विष्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप |
दीदयदित तुभ्यं सोमेभिः सुन्वन दभीतिरिध्मभ्र्तिः पक्थ्यर्कैः ||

dyaurna ya indrābhi bhūmāryastasthau rayiḥ śavasā pṛtsu janān |
taṃ naḥ sahasrabharamurigvedaarāsāṃ daddhi sūno sahaso vṛtraturam ||
divo na tubhyamanvindra satrāsuryaṃ devebhirdhāyi viśvam |
ahiṃ yad vṛtramapo vavrivāṃsaṃ hannṛjīṣin viṣṇunāsacānaḥ ||
tūrigvedaannojīyān tavasastavīyān kṛtabrahmendro vṛddhamahāḥ |
rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnumāvat ||
śatairapadran paṇaya indrātra daśoṇaye kavaye.arkasātau |
vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra ||
maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ |
uru ṣa sarathaṃ sārathaye karindraḥ kutsāya sūryasya sātau ||
pra śyeno na madiramaṃśumasmai śiro dāsasya namucermathāyan |
prāvan namīṃ sāpyaṃ sasantaṃ pṛṇagh rāyā samiṣā saṃ svasti ||
vi piprorahimāyasya dṛḷhāḥ puro vajriñchavasā na dardaḥ |
sudāman tad rekṇo apramṛṣyaṃ ṛjiśvane dātraṃ dāśuṣe dāḥ ||
sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujimindraḥ svabhiṣṭisumnaḥ |
ā tughraṃ śaśvadibhaṃ dyotanāya māturna sīmupa sṛjā iyadhyai ||
sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ ghabhastau |
tiṣṭhad dharī adhyasteva gharte vacoyujā vahata indraṃ ṛṣvam ||
sanema te.avasā navya indra pra pūrava stavanta enā yajñaiḥ |
sapta yat puraḥ śarma śāradīrdard dhan dāsīḥ purukutsāya śikṣan ||
tvaṃ vṛdha indra pūrigvedayo bhūrigvedaarivasyannuśane kāvyāya |
parā navavāstvamanudeyaṃ mahe pitre dadātha svaṃ napātam ||
tvaṃ dhunirindra ... ||
tava ha tyadindra viṣvamājau sasto dhunīcumurī yā ha siṣvap |
dīdayadit tubhyaṃ somebhiḥ sunvan dabhītiridhmabhṛtiḥ pakthyarkaiḥ ||


Next: Hymn 21