The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 8


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 8

पर्क्षस्य वर्ष्णो अरुषस्य नू सहः पर नु वोचं विदथाजातवेदसः |
वैश्वानराय मतिर्नव्यसी शुचिः सोम इवपवते चारुरग्नये ||
स जायमानः परमे वयोमनि वरतान्यग्निर्व्रतपा अरक्षत |
वयन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्प्र्शत ||
वयस्तभ्नाद रोदसी मित्रो अद्भुतो.अन्तर्वावदक्र्णोज्ज्योतिषा तमः |
वि चर्मणीव धिषणे अवर्तयद वैश्वानरो विश्वमधत्त वर्ष्ण्यम ||
अपामुपस्थे महिषा अग्र्भ्णत विशो राजानमुप तस्थुर्र्ग्मियम |
आ दूतो अग्निमभरद विवस्वतो वैश्वानरं मातरिश्वा परावतः ||
युगे-युगे विदथ्यं गर्णद्भ्यो.अग्ने रयिं यशसं धेहि नव्यसीम |
पव्येव राजन्नघशंसमजर नीचा नि वर्श्च वनिनं न तेजसा ||
अस्माकमग्ने मघवत्सु धारयानामि कषत्रमजरं सुवीर्यम |
वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ||
अदब्धेभिस्तव गोपाभिरिष्टे.अस्माकं पाहि तरिषधस्थ सूरीन |
रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर पर चतारी सतवानः ||

pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathājātavedasaḥ |
vaiśvānarāya matirnavyasī śuciḥ soma ivapavate cāruraghnaye ||
sa jāyamānaḥ parame vyomani vratānyaghnirigvedaratapā arakṣata |
vyantarikṣamamimīta sukraturigvedaaiśvānaro mahinā nākamaspṛśat ||
vyastabhnād rodasī mitro adbhuto.antarigvedaāvadakṛṇojjyotiṣā tamaḥ |
vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvamadhatta vṛṣṇyam ||
apāmupasthe mahiṣā aghṛbhṇata viśo rājānamupa tasthurṛghmiyam |
ā dūto aghnimabharad vivasvato vaiśvānaraṃ mātariśvā parāvataḥ ||
yughe-yughe vidathyaṃ ghṛṇadbhyo.aghne rayiṃ yaśasaṃ dhehi navyasīm |
pavyeva rājannaghaśaṃsamajara nīcā ni vṛśca vaninaṃ na tejasā ||
asmākamaghne maghavatsu dhārayānāmi kṣatramajaraṃ suvīryam |
vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājamaghne tavotibhiḥ ||
adabdhebhistava ghopābhiriṣṭe.asmākaṃ pāhi triṣadhastha sūrīn |
rakṣā ca no daduṣāṃ śardho aghne vaiśvānara pra catārī stavānaḥ ||


Next: Hymn 9