The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 6


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 6

पर नव्यसा सहसः सूनुमछा यज्ञेन गातुमव इछमानः |
वर्श्चद्वनं कर्ष्णयामं रुशन्तं वीती होतारन्दिव्यं जिगाति ||
स शवितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः |
यः पावकः पुरुतमः पुरूणि पर्थून्यग्निरनुयाति भर्वन ||
वि ते विष्वग वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति |
तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धर्षता रुजन्तः ||
ये ते शुक्रासः शुचयः शुचिष्मः कषां वपन्ति विषितासो अश्वाः |
अध भरमस्त उर्विया वि भाति यातयमानो अधि सानु पर्श्नेः ||
अध जिह्वा पापतीति पर वर्ष्णो गोषुयुधो नाशनिः सर्जाना |
शूरस्येव परसितिः कषातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ||
आ भानुना पार्थिवानि जरयांसि महस्तोदस्य धर्षता ततन्थ |
स बाधस्वाप भया सहोभि सप्र्धो वनुष्यन वनुषो नि जूर्व ||
स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम |
चन्द्रं रयिं पुरुवीरं बर्हन्तं चन्द्र चन्द्राभिर्ग्र्णते युवस्व ||

pra navyasā sahasaḥ sūnumachā yajñena ghātumava ichamānaḥ |
vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotārandivyaṃ jighāti ||
sa śvitānastanyatū rocanasthā ajarebhirnānadadbhiryaviṣṭhaḥ |
yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūnyaghniranuyāti bharigvedaan ||
vi te viṣvagh vātajūtāso aghne bhāmāsaḥ śuce śucayaścaranti |
tuvimrakṣāso divyā navaghvā vanā vananti dhṛṣatā rujantaḥ ||
ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ |
adha bhramasta urigvedayā vi bhāti yātayamāno adhi sānu pṛśneḥ ||
adha jihvā pāpatīti pra vṛṣṇo ghoṣuyudho nāśaniḥ sṛjānā |
śūrasyeva prasitiḥ kṣātiraghnerdurigvedaarturbhīmo dayate vanāni ||
ā bhānunā pārthivāni jrayāṃsi mahastodasya dhṛṣatā tatantha |
sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrigvedaa ||
sa citra citraṃ citayantamasme citrakṣatra citratamaṃ vayodhām |
candraṃ rayiṃ puruvīraṃ bṛhantaṃ candra candrābhirghṛṇate yuvasva ||


Next: Hymn 7