The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 86


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 86

इन्द्राग्नी यम अवथ उभा वाजेषु मर्त्यम |
दर्ळ्हा चित स पर भेदति दयुम्ना वाणीर इव तरितः ||
या पर्तनासु दुष्टरा या वाजेषु शरवाय्या |
या पञ्च चर्षणीर अभॄन्द्राग्नी ता हवामहे ||
तयोर इद अमवच छवस तिग्मा दिद्युन मघोनोः |
परति दरुणा गभस्त्योर गवां वर्त्रघ्न एषते ||
ता वाम एषे रथानाम इन्द्राग्नी हवामहे |
पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ||
ता वर्धन्ताव अनु दयून मर्ताय देवाव अदभा |
अर्हन्ता चित पुरो दधे ऽंशेव देवाव अर्वते ||
एवेन्द्राग्निभ्याम अहावि हव्यं शूष्यं घर्तं न पूतम अद्रिभिः |
ता सूरिषु शरवो बर्हद रयिं गर्णत्सु दिध्र्तम इषं गर्णत्सु दिध्र्तम ||

indrāghnī yam avatha ubhā vājeṣu martyam |
dṛḷhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ ||
yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā |
yā pañca carṣaṇīr abhṝndrāghnī tā havāmahe ||
tayor id amavac chavas tighmā didyun maghonoḥ |
prati druṇā ghabhastyor ghavāṃ vṛtraghna eṣate ||
tā vām eṣe rathānām indrāghnī havāmahe |
patī turasya rādhaso vidvāṃsā ghirigvedaaṇastamā ||
tā vṛdhantāv anu dyūn martāya devāv adabhā |
arhantā cit puro dadhe 'ṃśeva devāv arigvedaate ||
evendrāghnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ |
tā sūriṣu śravo bṛhad rayiṃ ghṛṇatsu didhṛtam iṣaṃ ghṛṇatsu didhṛtam ||


Next: Hymn 87