The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 85


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 85

पर सम्राजे बर्हद अर्चा गभीरम बरह्म परियं वरुणाय शरुताय |
वि यो जघान शमितेव चर्मोपस्तिरे पर्थिवीं सूर्याय ||
वनेषु वय अन्तरिक्षं ततान वाजम अर्वत्सु पय उस्रियासु |
हर्त्सु करतुं वरुणो अप्स्व अग्निं दिवि सूर्यम अदधात सोमम अद्रौ ||
नीचीनबारं वरुणः कवन्धम पर ससर्ज रोदसी अन्तरिक्षम |
तेन विश्वस्य भुवनस्य राजा यवं न वर्ष्टिर वय उनत्ति भूम ||
उनत्ति भूमिम पर्थिवीम उत दयां यदा दुग्धं वरुणो वष्ट्य आद इत |
सम अभ्रेण वसत पर्वतासस तविषीयन्तः शरथयन्त वीराः ||
इमाम ऊ षव रसुरस्य शरुतस्य महीम मायां वरुणस्य पर वोचम |
मानेनेव तस्थिवां अन्तरिक्षे वि यो ममे पर्थिवीं सूर्येण ||
इमाम ऊ नु कवितमस्य मायाम महीं देवस्य नकिर आ दधर्ष |
एकं यद उद्ना न पर्णन्त्य एनीर आसिञ्चन्तीर अवनयः समुद्रम ||
अर्यम्यं वरुण मित्र्यं वा सखायं वा सदम इद भरातरं वा |
वेशं वा नित्यं वरुणारणं वा यत सीम आगश चक्र्मा शिश्रथस तत ||
कितवासो यद रिरिपुर न दीवि यद वा घा सत्यम उत यन न विद्म |
सर्वा ता वि षय शिथिरेव देवाधा ते सयाम वरुण परियासः ||

pra samrāje bṛhad arcā ghabhīram brahma priyaṃ varuṇāya śrutāya |
vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya ||
vaneṣu vy antarikṣaṃ tatāna vājam arigvedaatsu paya usriyāsu |
hṛtsu kratuṃ varuṇo apsv aghniṃ divi sūryam adadhāt somam adrau ||
nīcīnabāraṃ varuṇaḥ kavandham pra sasarja rodasī antarikṣam |
tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma ||
unatti bhūmim pṛthivīm uta dyāṃ yadā dughdhaṃ varuṇo vaṣṭy ād it |
sam abhreṇa vasata parigvedaatāsas taviṣīyantaḥ śrathayanta vīrāḥ ||
imām ū ṣv ṛsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam |
māneneva tasthivāṃ antarikṣe vi yo mame pṛthivīṃ sūryeṇa ||
imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa |
ekaṃ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram ||
aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadam id bhrātaraṃ vā |
veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āghaś cakṛmā śiśrathas tat ||
kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma |
sarigvedaā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ ||


Next: Hymn 86