The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 83


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 83

अछा वद तवसं गीर्भिर आभि सतुहि पर्जन्यं नमसा विवास |
कनिक्रदद वर्षभो जीरदानू रेतो दधात्य ओषधीषु गर्भम ||
वि वर्क्षान हन्त्य उत हन्ति रक्षसो विश्वम बिभाय भुवनम महावधात |
उतानागा ईषते वर्ष्ण्यावतो यत पर्जन्य सतनयन हन्ति दुष्क्र्तः ||
रथीव कशयाश्वां अभिक्षिपन्न आविर दूतान कर्णुते वर्ष्य्रं अह |
दूरात सिंहस्य सतनथा उद ईरते यत पर्जन्यः कर्णुते वर्ष्यं नभः ||
पर वाता वान्ति पतयन्ति विद्युत उद ओषधीर जिहते पिन्वते सवः |
इरा विश्वस्मै भुवनाय जायते यत पर्जन्यः पर्थिवीं रेतसावति ||
यस्य वरते पर्थिवी नन्नमीति यस्य वरते शफवज जर्भुरीति |
यस्य वरत ओषधीर विश्वरूपाः स नः पर्जन्य महि शर्म यछ ||
दिवो नो वर्ष्टिम मरुतो ररीध्वम पर पिन्वत वर्ष्णो अश्वस्य धाराः |
अर्वाङ एतेन सतनयित्नुनेह्य अपो निषिञ्चन्न असुरः पिता नः ||
अभि करन्द सतनय गर्भम आ धा उदन्वता परि दीया रथेन |
दर्तिं सु कर्ष विषितं नयञ्चं समा भवन्तूद्वतो निपादाः ||
महान्तं कोशम उद अचा नि षिञ्च सयन्दन्तां कुल्या विषिताः पुरस्तात |
घर्तेन दयावाप्र्थिवी वय उन्धि सुप्रपाणम भवत्व अघ्न्याभ्यः ||
यत पर्जन्य कनिक्रदत सतनयन हंसि दुष्क्र्तः |
परतीदं विश्वम मोदते यत किं च पर्थिव्याम अधि ||
अवर्षीर वर्षम उद उ षू गर्भायाकर धन्वान्य अत्येतवा उ |
अजीजन ओषधीर भोजनाय कम उत परजाभ्यो ऽविदो मनीषाम ||

achā vada tavasaṃ ghīrbhir ābhi stuhi parjanyaṃ namasā vivāsa |
kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu gharbham ||
vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt |
utānāghā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ ||
rathīva kaśayāśvāṃ abhikṣipann āvir dūtān kṛṇute varṣyṛṃ aha |
dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ ||
pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ |
irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati ||
yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti |
yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yacha ||
divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ |
arigvedaāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ ||
abhi kranda stanaya gharbham ā dhā udanvatā pari dīyā rathena |
dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ ||
mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt |
ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ ||
yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ |
pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi ||
avarṣīr varṣam ud u ṣū ghṛbhāyākar dhanvāny atyetavā u |
ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām ||


Next: Hymn 84