The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 78


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 78

अश्विनाव एह गछतं नासत्या मा वि वेनतम |
हंसाव इव पततम आ सुतां उप ||
अश्विना हरिणाव इव गौराव इवानु यवसम |
हंसाव इव पततम आ सुतां उप ||
अश्विना वाजिनीवसू जुषेथां यज्ञम इष्टये |
हंसाव इव पततम आ सुतां उप ||
अत्रिर यद वाम अवरोहन्न रबीसम अजोहवीन नाधमानेव योषा |
शयेनस्य चिज जवसा नूतनेनागछतम अश्विना शंतमेन ||
वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव |
शरुतम मे अश्विना हवं सप्तवध्रिं च मुञ्चतम ||
भीताय नाधमानाय रषये सप्तवध्रये |
मायाभिर अश्विना युवं वर्क्षं सं च वि चाचथः ||
यथा वातः पुष्करिणीं समिङगयति सर्वतः |
एवा ते गर्भ एजतु निरैतु दशमास्यः ||
यथा वातो यथा वनं यथा समुद्र एजति |
एवा तवं दशमास्य सहावेहि जरायुणा ||
दश मासाञ छशयानः कुमारो अधि मातरि |
निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ||

aśvināv eha ghachataṃ nāsatyā mā vi venatam |
haṃsāv iva patatam ā sutāṃ upa ||
aśvinā hariṇāv iva ghaurāv ivānu yavasam |
haṃsāv iva patatam ā sutāṃ upa ||
aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye |
haṃsāv iva patatam ā sutāṃ upa ||
atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā |
śyenasya cij javasā nūtanenāghachatam aśvinā śaṃtamena ||
vi jihīṣva vanaspate yoniḥ sūṣyantyā iva |
śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam ||
bhītāya nādhamānāya ṛṣaye saptavadhraye |
māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ ||
yathā vātaḥ puṣkariṇīṃ samiṅghayati sarigvedaataḥ |
evā te gharbha ejatu niraitu daśamāsyaḥ ||
yathā vāto yathā vanaṃ yathā samudra ejati |
evā tvaṃ daśamāsya sahāvehi jarāyuṇā ||
daśa māsāñ chaśayānaḥ kumāro adhi mātari |
niraitu jīvo akṣato jīvo jīvantyā adhi ||


Next: Hymn 79