The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 74


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 74

कूष्ठो देवाव अश्विनाद्या दिवो मनावसू |
तच छरवथो वर्षण्वसू अत्रिर वाम आ विवासति ||
कुह तया कुह नु शरुता दिवि देवा नासत्या |
कस्मिन्न आ यतथो जने को वां नदीनां सचा ||
कं याथः कं ह गछथः कम अछा युञ्जाथे रथम |
कस्य बरह्माणि रण्यथो वयं वाम उश्मसीष्टये ||
पौरं चिद धय उदप्रुतम पौर पौराय जिन्वथः |
यद ईं गर्भीततातये सिंहम इव दरुहस पदे ||
पर चयवानाज जुजुरुषो वव्रिम अत्कं न मुञ्चथः |
युवा यदी कर्थः पुनर आ कामम रण्वे वध्वः ||
अस्ति हि वाम इह सतोता समसि वां संद्र्शि शरिये |
नू शरुतम म आ गतम अवोभिर वाजिनीवसू ||
को वाम अद्य पुरूणाम आ वव्ने मर्त्यानाम |
को विप्रो विप्रवाहसा को यज्ञैर वाजिनीवसू ||
आ वां रथो रथानां येष्ठो यात्व अश्विना |
पुरू चिद अस्मयुस तिर आङगूषो मर्त्येष्व आ ||
शम ऊ षु वाम मधूयुवास्माकम अस्तु चर्क्र्तिः |
अर्वाचीना विचेतसा विभिः शयेनेव दीयतम ||
अश्विना यद ध कर्हि चिच छुश्रूयातम इमं हवम |
वस्वीर ऊ षु वाम भुजः पर्ञ्चन्ति सु वाम पर्चः ||

kūṣṭho devāv aśvinādyā divo manāvasū |
tac chravatho vṛṣaṇvasū atrir vām ā vivāsati ||
kuha tyā kuha nu śrutā divi devā nāsatyā |
kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā ||
kaṃ yāthaḥ kaṃ ha ghachathaḥ kam achā yuñjāthe ratham |
kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye ||
pauraṃ cid dhy udaprutam paura paurāya jinvathaḥ |
yad īṃ ghṛbhītatātaye siṃham iva druhas pade ||
pra cyavānāj jujuruṣo vavrim atkaṃ na muñcathaḥ |
yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ ||
asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye |
nū śrutam ma ā ghatam avobhir vājinīvasū ||
ko vām adya purūṇām ā vavne martyānām |
ko vipro vipravāhasā ko yajñair vājinīvasū ||
ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā |
purū cid asmayus tira āṅghūṣo martyeṣv ā ||
śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ |
arigvedaācīnā vicetasā vibhiḥ śyeneva dīyatam ||
aśvinā yad dha karhi cic chuśrūyātam imaṃ havam |
vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ ||


Next: Hymn 75