The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 69


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 69

तरी रोचना वरुण तरींर उत दयून तरीणि मित्र धारयथो रजांसि |
वाव्र्धानाव अमतिं कषत्रियस्यानु वरतं रक्षमाणाव अजुर्यम ||
इरावतीर वरुण धेनवो वाम मधुमद वां सिन्धवो मित्र दुह्रे |
तरयस तस्थुर वर्षभासस तिस्र्णां धिषणानां रेतोधा वि दयुमन्तः ||
परातर देवीम अदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य |
राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ||
या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य |
न वां देवा अम्र्ता आ मिनन्ति वरतानि मित्रावरुणा धरुवाणि ||

trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi |
vāvṛdhānāv amatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāv ajuryam ||
irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre |
trayas tasthur vṛṣabhāsas tisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumantaḥ ||
prātar devīm aditiṃ johavīmi madhyaṃdina uditā sūryasya |
rāye mitrāvaruṇā sarigvedaatāteḷe tokāya tanayāya śaṃ yoḥ ||
yā dhartārā rajaso rocanasyotādityā divyā pārthivasya |
na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi ||


Next: Hymn 70